एतत् पृष्ठम् परिष्कृतम् अस्ति

भूमिका |

ऊपरोक्षमेवेदं ज्यौतिःशास्त्रविदां विदुषां यज्ज्योतिर्ग्रन्थमणेतृपु श्रीमतो भास्करा- चार्यस्य नाम प्राथम्येन परिगणनीयतां भजति । एतन्निमितगोलाव्यायस्य ग्रन्थान्त- पुष्पिकालेखेनेदमवसीयते यदसौ विजइविनामके नगरे १०३६ शाके प्रादुर्बभूव । अस्य पितुर्नाम महेश्वरोपाध्याय इति । महान् वैष्णवोऽयं श्रोतस्सार्तकर्मसु सुतरां प्रवीण आसीत् । श्रीमतो भास्कराचार्यस्य चारितवर्णनमत्पधियामत्मदादीनां तु सर्वथा दुष्करमेव । न केवलमयं ज्योतिःशास्त्र एवं पण्डित आसीदपि तु शास्त्रान्तरेष्वपि प्रगाढ़मस्य पाण्डित्यं जगतो विस्मयं जनयति स्म । किं बहुनाऽधःप्रदर्शितेनैकेन श्लोकेनैव कथश्चिश्देतत्पाण्डित्यपरिचयः सम्पद्येत ।

अष्टौ व्याकरणानि षट् च भिपजां व्याचष्ट ताः संहिताः षट् तर्कान् गणितानि पञ्च चतुरो वेदानधीतेस्म यः । रत्नानां त्रितयं द्वयं च बुवुधे मीमांसयोरन्तरं सद्रह्मौकसगाधबोधसहिमा सोऽस्याः कविर्भास्करः ॥

सत्यमेवेदं यत् परमात्मा यं महान्तं चिकीर्पति प्रायस्तस्मिन् गुणानां सामस्त्वनेव सन्निवेशयति । पाठकमहाभागा एतावतैवेदमनुमातुं प्रभवन्ति यद् यञ्चलगणितमधि- कृत्य लेबनिजन्यूटनप्रनृतयो गाणितिका मिथो विवदमाना आत्मन एवं तदाविष्क- र्तृन् मन्यन्ते स्म गौरवं च परमं तदद्वाराऽभवन्ति स्म च, तदेव चलगणितं श्रीमता भास्कराचार्येण प्रायः शतकत्रयादर्वागेव सूत्ररूपेण सम्पादितमासीत् । अथ षट्त्रिशे वयसि वर्तमानेनामुना १०७२ शालिवाहनशके सिद्धान्तशिरोनणिनिरमाथि यस्वैवायं प्रकृतग्रन्थः पाठ्यध्यायो यथ प्रायो गणिताव्याचनिर्माणानन्तरमेव निर्मित इति सम प्रतिभाति । 'लीलावती 'तिग्रन्थनामकरणविपने बहूनां बहुविधा: विप्रतिग्रः सन्ति । केचिदेवं व्याचक्षते यत्खदुहितुर्नान्तैयायं ग्रन्थः प्रणीत इति । और तु स्त्रीनाम्नैव निर्मित ग्रन्थमिमं व्याहरन्ति । किंमिप्यस्तु, वर्गामत्थं वाढं वक्तुं शक्नुमो यत् श्रीमता भास्कराचार्येण तथाविधैः सुललितैतर्हृदयङ्गमैभैश्चोदाहरणैः प्रणोतोऽयं प्रवन्धो ज्योतिःसागरं तितीर्षतां प्रवहणमिव परतीरावाप्तये सुखसाधनायते, प्रकट- यति च विदुषोऽस्य ज्योतिःशास्त्र इव काव्यशास्त्रेऽपि प्रगाढ़ां व्युत्पत्तिम् । गणिते चास्यानन्यसाधारणं पाटवं प्रकृतप्रबन्धनिवेशितैः शून्यपरिकर्म-श्रेढीव्यवहार-व्यस्त त्रैराशिकसिद्धान्त - भेदकथना-ङ्कपाशरचनाप्रभृतिविषयैः प्रत्यक्षमेव प्रेक्षावताम् । तद्वि- षयेऽधिकोक्तिः सूर्य॑स्य दीपदर्शनमिव निष्फलमेव स्यात् । कि वहुना, सर्वथा नीरसो-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/७&oldid=398979" इत्यस्माद् प्रतिप्राप्तम्