एतत् पृष्ठम् परिष्कृतम् अस्ति
(२)

(२)

ऽपि गणितविषयो येन स्वोक्तिवैदग्ध्येन सरसतामापादितस्तत्प्रशंसायामपि न वयमाः- त्मनः प्रभून् मन्यामहे । तथा च मामकीनक्तिः---

भास्करीयगिरां सारं भास्करो वा सरस्वती । चतुर्मुखोऽथवा वेत्ति विदुर्नान्ये तु मादृशाः ।।

एतत्कृतिषु लीलावती बीजगणित -गोलाध्याय-गणिताध्यायाः ग्रन्था बहुकालात् पठनपाठनादौ प्रचलिताः सन्यैव । सम्प्रति मुद्र्यमाणां लीलावतीमधिकृत्य किञ्चिद्वक्तुमुत्सहामहे । इतः पूर्वमस्य ग्रन्थत्य विषमस्थलटिप्पणीनिवेशपूर्वकं संस्करणद्वयं श्रीमत्सुवाकरद्विवेदिमहानुभावैः कृतमास्ते । एवं स्थितेऽपि बहूनां स्थलानां दुर्बोधता- माकलव्य विशेषतोऽङ्कपाशानां स्पष्टीकरणचिकीर्षयाऽसेवाणामुपपत्तीनां दिदर्शयिषया च प्रवृत्तोऽहं साहसप्रायेऽस्मिन् कर्मणि । आशासे चैतावता परीक्षार्थिनां विद्यार्थिनां सुमहत्साहाय्यं सम्पादितं भवेत् । किं च मध्यमा प्रथमादिपरीक्षार्थिनामुपयोगाय ग्रन्थस्यान्ते परिशिष्टप्रकरणमपि निहितमस्ति, यत्र नव्यप्रणाल्वा गुणनदिकं निवेशितं; मूले या काऽपि त्रुटिर्वर्तते साऽपि यथासम्भवं संशोध्योपपत्तिपूर्वकमत्र प्रदर्शिता । अत्र प्रदर्शितान्युदाहरणानि सावधानतया चञ्चलोचितानि भवेयुस्तर्हि तत्परिपाटीमभ्यस्यतां छात्राणामुदाहरणान्तरकरणमपि सुकरं भवेत् । विदुषां मनोविनोदाय ग्रन्थस्यान्ते धर्मे कोष्टाङ्कस्थापनविधिरपि निवेसितः ।

बहुत्र प्रकृतग्रन्थसंशोधनादिकार्ये सहाय्यं ददते परमप्रियसुहृद्वरबैद्यनाथविद्या लयाध्यापकाय ज्यौतिषाचार्यश्रीगङ्गा धरमिश्रमहोदयाय शतशो धन्यवादान् वितरामि । धन्यवादार्हः परमसुहृदयः श्रीसत्यदेवशर्मा येन ग्रन्थशोधनादिविधौ महान् यत्नः कुत इति । यद्येतेन ममकोनेन परिश्रमेण विदुषां विद्यार्थिनां च कश्चिदुपकारः सम्पद्येत तर्हि सफलो मे परिश्रमो भवेत् । साञ्जलिबन्धे सविनयं च गुणग्रहिलस्वभावान् प्रार्थये विद्वत्तमान् थतैर्मानुष्यसुलमस्खलितपराङ्मुखैरनुभूयतां लीलावतीवासनासारसौन्द- र्य्यम् , संसूच्यन्तां च सानुग्रहं स्खलितानि यानि द्वितीयाधृत्तौ सुपरिष्कृतानि भवेयुः । अस्य सकलो मुद्रणादिभारो बावूश्रीहरिकृष्णदासगुप्तमहानुमावैरैव निजव्ययतो गृहीतः सर्वाधिकारोऽप्यस्य प्रबन्धस्य तेनारक्षीत्यलं पल्लवितेन।

विनीतो --
श्रीमुरलीधरः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/८&oldid=398986" इत्यस्माद् प्रतिप्राप्तम्