एतत् पृष्ठम् परिष्कृतम् अस्ति

वास्ननासहिता |

कृतररिघौ भत्रिव्यन्तीति तावत्क्षेत्रमिता स्पष्टमेवातः -

अक अप = अच अग

= (अग^२)/२

= [(अक^२ + कग^२)/२]

अप = [(अक^२ + कग^२)/२ अक] = [(वं + (भु^२/व))/२] = [(वं - (भु^२/व))/२]

अत उपपचं सर्वस् | एवमनेके प्रकारा भवन्ति ते तु खुघीभिः स्वयमेव विवेचनीचाः किसत्र ग्रन्थगौरवेण |

बाहुकर्णयोगे दृष्टे कट्यां च ज्ञातयां पृथक्करणसूत्रं वृन्तम् । स्तम्भस्य बर्गोsहिविलान्तरेण भक्तः फलं व्यालविलान्तरालात् । शोध्यं तदर्वममितैः करैः स्याद्विलाग्नता व्यालकलापियोगः || २० ||

उदाहरणम् ।

अस्ति स्तम्भतले विलं तदुपरि कोडाशिखण्डी स्थितः स्तम्भे हस्तनवोच्छुिते * त्रिगुणितस्तम्भप्रमाणान्तरे । दुर्धाऽहिं विलमायबजन्तमपतत् तिर्यकू स तस्योपरि दिनं बूहि तयोर्वेिलात् कतिकरैः साय्येन गत्योर्युतिः ॥ १ ॥

न्यास्नः| [चित्रम् - १ १२ १६ २७]

स्तम्भः ६ । अहिविलान्त रम् २७ जाता विलयु - त्योर्मध्ये हस्ताः १२ |

अत्रोपपतिस्तु न्यालविलान्तररूपस्य बाहुकर्णयोयौशस्य तथा स्तम्भरूपकंदेश ज्ञानात्मलम्भवऽह्निव्रिलान्तोण चाहुकर्णयोगेन भक्तस्तदा तयोरन्तरं स्यात्ततः स्ंव्र - मणविधिना भुजकर्णॉ साध्याविति श्रुगमैव । तथान्यप्रकारा अर्पि पूर्ववदेवाधेयाः किमत्र पिष्टपेषणेनेत्युपपन्नं सर्वम् ।

कोटिकर्णान्तरे भुजे च दृष्टं पृथक्करणसूत्रं व्रुन्तम् । भुजाद्वर्गितात् कोटिकर्णान्तराप्तं द्विधा कोटिकर्णान्तणोनयुन्तम् । तदर्धे क्रमात् कोटिकणौ भवेतामिदं धीमताऽऽवेद्य सर्वत्र योज्यम् ॥११॥

  • नन्दकरोञ्छिते इति वा पाठः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/८०&oldid=399318" इत्यस्माद् प्रतिप्राप्तम्