एतत् पृष्ठम् परिष्कृतम् अस्ति

अत्र कर = ताजेच्छ्रितः कम कालसरोऽन्तरम् अ अख= उड्डीनसानम् =उ अम कर्णः = क अथ अक रेखा व एर्छन्दं वर्धयित्र अग = कच, तथा च अकग त्रिभु जान्तःकोपार्धकारिण्यो रेखा न बिनदौ मिलितास्तत: नम, द लम्बौ स्वसंमुखभुजो परि विधेयौ तेन नपकप चर्गक्षेत्रे भवेत् । अथ च ज स्थानात् अघ समान्तरां गच् रेखां विधाय तस्या दर्धित अन रेखयाश्च योगः च कल्पितः। वच रेखा विधेश । एवं क्रुते कयचग आयतक्षेत्रं जातं तेन घच= ताललरोऽन्तरम् = अं । अ १ := बक्र + अकः = क + को = २ ता + अं, मग + अए। =सम + पख + अत्व १ ५: अग + अख = क + उ= सा + अं = कम + कख == सग + पख + २ कप

                        अत्र गत्योः साम्यात्-
  मग + पख + २उ । = मग + पख + २कप
   उ == कप = एन वर्गक्षेन्नत्वात् !
           अप = ता
  अथात्र अधच, अपम क्षेन्नयोः लाजात्यतः
 पन= धच x ४७
       क्षक

उ= उपपन्नं सर्वम् ।

       भुजकोख्यर्योगे कर्थ च शते पृथक्करणसूत्रं व्रुतम् ।

कर्णस्य वर्गाङgणद्विशोध्यो दोःकोटियोगः स्वगुणोऽस्य मूलम् । योगो द्विधा मूलत्रिहीनयुक्तुः स्यातां तदर्थं भुजकोटिमाने ॥ १४ ॥

           उदाहरणम् 
 दश समाधिकाः कर्णस्त्र्यधिका विंशतिः खग्वे।
 भुजकोटियुतेर्यत्र तत्र ते से मे पृथग्वद ।। १ ।।

न्यासः

 कर्याः  १७५ दःकोटियोगः १३॥
 भुजकोटो =  १५ ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/८४&oldid=399433" इत्यस्माद् प्रतिप्राप्तम्