एतत् पृष्ठम् परिष्कृतम् अस्ति

छ वासनासहिता ।

अत्रादेशकः ।। क्षेत्रस्य पञ्चक्रुतितुल्यचतुर्भुजस्य कर्णो ततश्व गणितमं मणक प्रचदव । तुल्यश्रुतेश्च खलु तस्य तथाSSयतस्य यद्विस्तुती रसमिताऽभुमिञ्च देयम् ।। १ ॥

मथमोदाहरणे ।।

४0 भुजाः २५ | २५ | २५ | २५ । अत्र त्रि- न्यासः ।30 शन्मितामेकां ३० श्रुतिं प्रकल्प्य यथोक्तकर- येन जातान्या श्रुतिः ४० फलञ्च ६०० ॥ ३० अथ वा । २५/ * ; न्यासः । ४0 - चतुर्दशमितामेकां 14 श्रुतिं प्रकलयोक्त- २५/|\२३ घत्करणेन जातऽन्यािः श्रुतिं ४८ । फलश्च ३३६ ॥

द्वितीयोदाहरणे।। न्यसः तत्कृत्योर्योगपदं कर्ण इति जाता कर- २५ णीगता श्रुतिरुभयत्र तुल्यैव १२५० । गणितञ्च ६२५ ॥

श्रयातयस्य। न्यासः ॥ - विस्तृतिः 6। दैर्यम् = । श्रस्य ग- णितं ४८ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/९७&oldid=399288" इत्यस्माद् प्रतिप्राप्तम्