एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावती उदाहरणम् ।। क्षेत्रस्य यस्य वदनं मदनारितुल्यं विश्वम्मारा द्विगुणितेन सुखेन तुल्या । वाहू त्रयोदशनखप्रमितौ च लम्बः । सूर्य्योन्मितश्च गुणितं वद तत्र किंं स्यात् ॥ २ ॥

न्यास ।

१४ वदनम् ११|विश्वम्मारा २२ यहू १३ । २० लम्बः १२ । १३ ११ ११ २० अत्र सर्वदोर्युतिदलमित्यादिना स्थूलफलं २५० । वास्तवन्तु २२ लम्बेन निघ्नं कुमुखैख्यखण्ड- मिति जातं फलम् । १४ । क्षेतत्रस्य खण्डत्रयं कृत्वा फलानि पृथगा- नीय ऐक्यं कुत्वाऽस्य फलोपपत्तिर्दर्शनीया । खण्डत्रयर्शनम् ।

१२ न्यासः । प्रथमस्य भुजको- टिकर्णाः । १२ १३ १३ १२ ९२ १२ २० २२ द्वितीयस्यायतस्य चि- स्तृतिः ६ । दैर्ध्यम् १२ । तृतीयस्य भुजकोटिकर्णाः १६ । १२ । १० । अत्र त्रिभुजयोः क्षेत्रयोभु- जकोटिघातार्ध फलम् । आयते चतुरस्त्रं क्षेते तंभ्दुजकोटिघ्यातः फलम्। यथा प्रथमक्षेत्रे फलम् ३०। द्वितीये ७२ । तृतीये ६ । एकमैक्यं सर्व- क्षेत्रे फलम् । १६८ ॥

अथान्यदुदाहरणम् ।

पञ्चशदेकसहिता वदनं यदीयं भूः पञ्चसरतिमिता प्रमितोऽष्टषटया । सव्यो भुजो द्विगुणविंशतिसस्मितोऽन्य- स्तस्मिन् फलं श्रवणलम्बमिती प्रचदव ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/९८&oldid=399325" इत्यस्माद् प्रतिप्राप्तम्