पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१२१

पुटमेतत् सुपुष्टितम्
११७
व्यवहारव्यतिक्रमास्तत्परीहारश्च

२०१–परं कुत आगच्छेदियती बुद्धिरेषां सकाशम् ।
२०२-संनिहिते मृगाधिपे मृगव्यकुशलास्ते भयभीता दिशो भेजुः ।
२०३-यदोत्कृष्ठवर्णा कुमारी निकृष्टवर्णेन पाणिग्रहणं करोति स
    प्रतिलोमविवाहो भवति, गर्ह्यते च शास्त्रकारैः ।
२०४–कामं कियत्यपि महत्यधिकारपदे नियुक्तः स्यात्, अवश्यं मानाद् हीयते । यदि कौसृतिको भवति ।
२०५-जनानंा मण्डलीनां मण्डली तमुपतिष्ठति प्रष्टव्यं च पृच्छति ।
२०६-मुक्तात्मानो ज्ञानवन्तो भवन्ति न वा, भवन्तीति
    चेदङ्गीकुरुषेऽन्तःक्रियावत्वं स्वयमेवाभ्युपगतं भवति,
    नाङ्गीकुरुषे चेत् तेषां जडाभिन्नत्वमापतति ।
२०७-अहो परिजनस्य कियान् महान् प्रमादः, देवीं देवताद्वितीयां विजने परित्यजति।



२०१–परं कुतो बुद्धिरियत्येषु जायेत इति, बुद्धिरेतावत्येषामुत्पद्येतेति वा वक्तव्यं ।
२०२-भीता इत्येव वक्तव्यम् । भयशब्देन नार्थः । अर्थप्रतिपत्त्यर्थं हि शव्दप्रयोगः, सोऽर्थो भीता इत्युक्ते प्रतिपन्न इति शब्दान्तरमप्रयोजनकम्।
२०३-उपयामकामंः पुरुषो विधिवत् स्रियाः पाणिं गृह्वाति, अत एव
    निर्वृत्ते विधौ सा पाणिग्रहीतीति व्यपदिश्यते । न च सा
    पुरुषस्य पाणिग्रहणेऽधिक्रियते। तस्मान्निकृष्टवर्णेन ( सह )
    पाणिग्रहणं करोतीति वाक्यं दुष्टम् । निकृष्टवर्णेन (कर्तरि
    तृतीया) पाणिग्रहणं (पाणिपीडनमिति वा) प्राप्नोति ।
    निकृष्टवर्णेन पाणि ग्राहयतेिं, निकृष्टवर्णेनोदुह्यत इति वा वक्तव्यम् ।
२०४- महत्यधिकारे नियुक्तोऽपि चेत्स्यात् इत्येवं वक्तव्यम् । एषा संस्कृते शैली शिष्टानाम् । एकेन वा वाक्येन महत्यधिकारे नियुक्तोपि कौसृतिकोऽवश्यं मानाद् हीयत इति वक्तव्यम् ।
२०५- बह्वयो जनानां मण्डल्यस्तमुपतिष्ठन्तीत्यादि निर्दुष्टः प्रकारः । समुदायस्य समुदायिनोऽवयवा भवन्ति न तु समुदायानांसमुदायो नाम कश्चिदर्थोऽस्ति ।
२०६– भवन्ति चेदित्यादेर्ग्रन्थस्य स्थाने आद्येर्न्तः क्रियावत्वमभ्युपगतं भवति, अन्त्ये जडाभिन्नत्वमापततीति वक्तव्यम् । आद्ये इत्यस्य स्थाने यदि पूर्वः पक्षः,अन्त्ये इत्यस्य च यद्युत्तर इति च शक्यं वक्तुम् । सोऽपि वाचि प्रतियत्नः ।
२०७– अहो परिजनस्य प्रमाद इत्येवं स्वप्ननाटके पाठः । एतमेवार्थमाधुनिकोsन्यथा प्रत्याययति वाक्पद्धतेरपरिचयात् । प्रमादस्य महत्त्वं त्वहो इति निपातेनैवाभिहितम् । कियत्त्वेन च महत्वं विशेषयितुमिष्टम् , तद्वैशिष्ट्यमप्यहो इत्यनेनैवोक्तम् । शब्दशक्तिस्वाभाव्यात् । अनरूपमुपक्रियते निपातैः उच्चाषचेष्वर्थेषु निपतन्तीतिः



      १. मृगया । '२. एकाकिनीम् । देवता परमेश्वर एंव द्वितीया यस्यास्ताम्। आत्मवा । द्वितीयाम्, छायाद्वितीयामिति चापरं प्रकारद्वयम् ।