पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१७२

पुटमेतत् सुपुष्टितम्
१६८
वाग्व्यवहारादर्शः

५९९–अद्यत्वे प्रातिस्विके पुरुषे तस्य तात्त्विकभावे च सुतरामुदास्महे ।
६००-संस्कृतवाचोभिवृद्धिमधिकृत्य निर्भरेण भाषितं सभाध्यक्षेण ।
६०१-परःसहत्रं विद्वांसस्तत्र समवेताः ।
६०२-इदं पञ्चशत्यापि वर्षाणां लुप्तमासीत् ।
६०३-मीमांसा प्रातिहार्यं भजति गुणगणं यस्य सङ्ख्याति साङ्ख्यः । ( हरिवंशे भारतप्रदीपे द्वितीयो मङ्गलश्लोकः )
६०४- जाह्नवीतीरपद्यं तु भवन्मते लगेन्नहि ।
६०५– किं पश्यसि श्रेणिभूतानि शेरते रक्षांसीतीष्यते श्रेणीभूतानीति वोभयं वेति ।
६०६- कथं तपस्यति शत्रून् इति (चान्द्रव्याकरणे १|१|३७)॥
६०७– कारागतैस्तैर्यो यातना अनुभूयन्ते नालं ता वर्णयितुं
        वाग्मिनाऽपिं ।



५९९- प्रातिस्विकमित्यसाधारणं भवति । प्रतिस्वं यथायथं
       भवमिति तद्विग्रहः। पुरुषे पुरुषे यत्स्वालक्षण्यं यच्च
       तत्त्वं तत्रेति वक्तव्यं, तथा हि विवक्षितोऽर्थाऽर्पितो
       भवति ।
६००- निर्भरं भाषितमिति वक्तव्यम् ।'निर्भरमिति
       क्रियाविशेषणम् । विस्तरेण,न्यक्षेण प्रपद्येनेति वा
       वाच्यम् ।
६०१– परस्सहत्रा इति वक्तव्यम् । सहस्रापरे इति विग्रहः ।
६०२- इतः पञ्चशत्यामपि वर्षाणामिदं लुप्तमासीदिति वक्तव्यम् ।
      यतश्चाध्वक़ालनिर्माणं तत्र पञ्चमी । अत्र इत इति
      पञ्चम्यास्तसिः । तद्युक्तोदध्वनः प्रयमासप्तम्यौ । कालात्
      सप्तमीति पञ्चशत्यामित्यत्र सप्तमी । इतः पञ्चसु
      वंर्षशतेष्वपीत्ययं न्यासः शोभनतरः ।
६०३- संख्याति साङ्ख्य इत्यत्र ‘संख्याति’ इत्यप्रयुक्तम् ।
      सम्पूर्वस्य ख्या प्रकथन इत्यस्य तिङि प्रयोगो नेति
      न्यासकारः । तेन संचष्टे इत्येव प्रयोगमर्हति ।
६०४- लगिरत्रास्थाने। नहि पद्यं लगति। संगतार्थं न स्यात्,
      अनन्वयं स्यादिति वा वक्तव्यम् ।
६०५- च्व्यर्थेऽभूततद्भावे गम्यमाने च्वौ चासति श्रेण्यादयः
     कृतादिभिरित्यनेन सभासे श्रेणिकृता इति साधु । च्यौ तु
     सति कुगतिप्रादय इति नित्यसमासे श्रेणीकृता इत्यपि
     नासाधु ।
६०६- रोमन्थतपोभ्यां वर्तिचरो: इत्यनेन तपश्चरणेऽर्थे तपस्यतीति
     भवतीति पाणिनीयाः । अर्थान्तरे तापने तु तपः
     प्रातिपदिकात्क्यङं नेच्छन्ति ते ।
६०७- अलंशब्दो हि शंक्तमाह न शक्यम् ।
       अलं भूषणपर्याप्तिशक्तिवारणवाचकम् इत्यमरः ।
      तेन नालं वर्णयितुं वाग्ग्मिनोऽपीति वक्तव्यम् ।