पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९०

पुटमेतत् सुपुष्टितम्

करोतिना संर्वधात्वर्थानुवादः क्रियते

 व्यवहारं किं जानीमो यदि करोतेः प्रयोगनानात्वं न विजानीमः । व्यवहारनिरूपणे चास्मिन्प्रन्थे, करोत्यर्थविचारो न न प्रसक्त इति तमवतारयामः।

 अनेकार्था धातव इति वैयाकरणाः प्रतिपन्नाः धातुपारायणेष्वर्थनिर्देशः प्रकारपरतया कृतो नार्थपरिगणनाय । तत्रैको मुख्योऽर्थों, गौणान्यर्थान्तराणीति नावश्यं व्यवतिष्ठते । अवतेरेकोनविंशतानर्थेषु गुणप्रधानभावकल्पना शास्त्र पारीणेनापि विदुषा न शक्या, समर्थयितुम् । अनिर्दिष्टेष्वर्थेषु प्रवृत्ता धातवः क्रियासामान्यादेव क्रियान्तरे वर्तन्त इत्यपि प्रायिकम् । क्वचित्प्रयोजनवशादुपचारः समाश्रीयते नाम । उपचर्यमाणा हि धातवः किमपि कामनीयकं भजन्ते । उन्मीलति चक्षुरिति मुख्यार्थे प्रयोगो न तथा स्वदते यथा. ‘उन्मीलन्ति वेदना' इति भाक्तः। सर्वथानेकार्थता धातूनां नापलापमर्हति वपतिर्बीजसन्ताने पठितःलवनेऽपि वर्तते केशान्वपतीति । दिशतिरतिसर्जने पठित उच्चारणेऽपि वर्तते सन्दिशति वाचम् इति । शंसु स्तुतावितिः पठितः शंसतिहिंसायामपि दृश्यते नृञ्शंसति हिनस्तीति नृशंस इति व्युत्पत्तेः । इयं चानेकार्थता नापरिच्छुिना । न हि सर्वो धातुरनेकार्थो न चैकः सर्वार्थः। कश्चिदेव निर्दिष्टार्थमतिरिच्य प्रवृत्तो दृष्टः । अल्पीयांसस्तर्ह्यनेकार्थतायाः प्रदेशाः । तदेतत्करोतिव्यतिरिक्तधातुविषयं न करोतिं क्रोडी करोति । करोतेस्तु वाचामगोचरो महिमा । सर्वे : सर्वार्थवाचका: ( शब्दाः) इति यदाचार्याः संगृणते तत्करोतिविषये सुतरामवितथं प्रत्यक्ष मुपलब्धेः । करोतिर्हि संर्वे धात्वन्तरवाच्यमर्थमभिधातुमीष्टे । तत्रेयमुपपत्तिः--

 करोतिर्हि.क्रियासामान्यवाची शक्तः क्रियाविशेषं धात्वन्तरवाच्यमभिधातुम् । यथा लिङ्गसर्वनाम नपुंसकम् एवं क्रियासर्वनाम करोतिः।भिन्नानि लिङ्गानि नपुंसकेनैकेन समाख्यायन्ते । यथा--'न तच्छास्त्रं न तच्छिल्पं न सा विद्या न सा कला:। न तत्कर्म न योगो वा नाटके यन्न दृश्यते ॥', इत्यत्र यच्छुशब्देन नपुंसकेनान्पुंसकानामभिधानम् । देवदत्तः पठति, यज्ञदतः शृणोति, विष्णुमित्रो व्याख्याति तत्रागन्तुक कश्चदनुयुङ्क्ते किमिमे कुर्वन्तीति: । अत्र करोतिना पठतिशृणोतिव्याख्यातीनामनुवादः क्रियते । इदं हि वस्तुस्वाभाव्यं यत् सामान्येन विशेषाभिधानं विशेषेण वा सामान्यभिधानम् । चरतिर्गमनसामान्ये पठितोऽर्जनपूर्वेके गमनेऽपि वर्तते, भिक्षां चरतीति, अर्जयंश्चरतीत्यर्थः । वदतिर्व्यक्तायां


१. तत्र तनूकरणे तक्ष ( ३।१।७६ ) इति सूत्रे लिङ्गम् ।’ वेः पादविहरणे (१।३।४१ )
   इति च