पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८२ )

लोहितास्त्ररक्तक्षतजशोणितम्' इत्यमर । शोणा रक्ता देहा येया तै रुधिरक्तदेहैः शोणाश्नभी रक्तवर्णपाषार्णे समुद्रान्तस्तलस्थितैस्तद्दर्शनव्याजेनेत्यर्थः । अभीक्ष्णं शश्वत् ‘युक्ते द्वे साम्प्रत स्थानेऽभीक्ष्ण शश्वदनारते ' इत्यमर । क्षोभात् दु खात रघुराजस्य रामस्य बाणास्तेपा तत्प्रहारजनिप्ता जीर्णा पुरातना श्रेण. क्षतास्तेपा स्फोट विघटनमाचचक्ष इव सदर्शयामासेवेत्यर्थे । रामचन्द्रब्राण जनितक्षता नाऽद्यापि गता अतो भवद्भिर्न धाणसंधान कार्यमिति प्रार्थयामासेति भाव । अत्र रक्तपाषाणेषु जीर्णव्रणस्फोटस्य सभावनादुत्प्रेक्षालङ्कार ।

भाषा

 मौर्यं चढ धनुष को लिंय हुवे उस राजा को देखकर सतत दुख से समुद्र अपने भीतर के रक्त के सदृश लाल रग के लाल पत्थरों के द्वारा मानी रामचन्द्र से बाणो के पुराने घाव पाट रहे हो एसा दिखान लगा । अर्थात् रामचन्द्र के बाणो से भय घाव अभी तक भरे नही हे अब तुम बाण मत मारो ऐसी प्रार्थेना करने लगते ।


राशीकृतं विश्वमित्रावलोक्य वेलावने यस्य चमूसमूहम् ।
अम्भोविभूतेरपरिक्षयेण क्षारत्वमब्धिर्बहुमन्यते स्म ॥११०॥ ॥१०६॥


अन्वयः

 अब्धि समुद्रो वेलावने तटारण्ये राशीकृतमेकत्रीकृत यस्य रान्ज्याश्चमूसमूह विश्वम् इव अवलोक्य अम्भोविभूते अपरिक्षेयेण क्षारत्वं बहुमन्यते स्म ।


व्याख्या

 अब्धि समुदो वेलावने तटारण्ये राशीकृतमेकत्रीकृत राज्ञश्चमूसमूह सैन्यसङ्घमैकत्रीभूत सम्पूर्ण विश्वमिव जगदिवाऽवलोक्य दृष्ट्वाऽम्भसो जलाना विभूते सम्पदोऽपरिक्षयेण वैरत्स्येन पानादिकर्मणि व्ययाभावत् क्षारत्व लवण रसाधिक्ये बहुमन्यते स्म प्रशासितवान् । अत्रऽपरिक्षयरूपकार्ये क्षारत्व निति प्रशसाहेतु । सेनासमूहस्य विश्वेन सह साम्यादुपमालङ्कारः ।

भाषा

 सम्पूर्ण जगत् एकत्रित हो गया है ऐसा दिखाई पड़ने वाले जिस राजा के सेनासमूह को अपने तट पर एकत्रित देखवर जलसम्पति का जरा भी खनं न