पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८३ )


होने से समुद्र, अपने जल के खारेपन की सराहना करने लगा । अर्थात् यदि जल निमकीन न होता तो उस राजा की सेना उसका सब जल पी जाती ।


उत्तम्भयामास पयोनिधेर्यस्तीर जयस्तम्भमदम्भवीरः ।
असूयितं स्वैरविहारशीलैरालानभीत्या जलचारणेन्दैः ॥।।१०५॥
}}

अन्वयः

{{अदम्भवीरः यः पयोनिवेः तीरे स्वैरविहारशीलैः जलवारणेन्द्रैः आलानभीत्या असूयितं जयस्तम्भम् उत्तम्भयामास }}


व्याख्या

 नास्ति दम्भो कपटो यस्मिन्स अद्रम्भ आडम्बररहितश्चाऽसौ वीरो योद्धा यो रजा पयोनिधे । समुद्रस्य तीरे तटे स्वैर स्वच्छन्द विहारस्य विहरणस्य शील स्वभावो येष तैर्जलवारणेन्द्रैस्समुद्रहस्तिभिरलानस्य करिबन्धस्तम्भस्य ‘तोन वेणुकमालान बन्धस्तम्भेऽथ श्रृंखले’ इत्यसर । भीत्या भयेनऽसूयित दोपाविष्क रणेन निन्दिस जयस्तम्भ विजयसूचकस्तम्भमुत्तभयामास निचखान । जयस्तम्भे रामुद्रगनानामालनस्य भ्रान्त्याऽसूयेति प्रतीत्या भ्रान्तिमानलङ्कारो व्यङग्य ।

भाषा

 दम्भरहित वीर, उस राजा ने, स्वच्छन्द विहार करन वाले जल हाथीयों द्वारा हाथी वाधन के खूट के भय से ईर्ष्या युक्त दृष्टि से देखे जानेवाले विजय स्तम्भ को समुद्र के तट पर गाड दिया ।

लब्ध्या यदन्तःपुरसुन्दरीणां लावण्यनिष्यन्दमुपान्तभाजाम् ।
गृहीतसारस्त्रिदशैः पयोधिः पीयूपसंदर्शनसौख्यमाप ॥११२॥।१०५॥

अन्वयः

 प्रिदशैः गृहीतसारः पयोधिः उपान्तभाजां यन्तःपुरसुन्दरीणां लाब ण्यनिष्यन्दं लब्ध्वा पीयूयसंदर्शनसौख्यम् आप ।

व्याख्या

 त्रिदशैर्देवं 'अमरनिर्जरा देवास्त्रिदशा विबुपाः सुरा’ इत्यमरः । गृहीत स्वपत्तीकृत सारस्तत्वममृतं यस्य स पपौध समुव उपतं सामीप्य भज्ञन्ति