पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्री ॥

महाकवि श्री बिल्हण-विरचितं

विक्रमाङ्कदेवचरितम्

द्वितीयः सर्गः ।


 अथ कल्याणनाम्नीं चालुक्यराजधानीं पञ्चविंशतिश्लोकैर्वर्ण यति महाकविः ।

चकार कल्याणमिति क्रमादसौ पुरं परार्घ्यं पृथिवीपुरन्दरः।
यदुच्चहर्म्यावलिदीपसंपदां विभाव्यते कञ्जलसंनिभं नभः ॥१॥

अन्वयः

 असौ पृथिवीपुरन्दरः क्रमात् कल्याणम् इति परार्घ्यं पुरं चकार यदुच्चहर्म्यावलिदीपसंपदा कज्जलसनिभं नभः विभाव्यते ।

व्याख्या

 असावाहवमल्लदेवनामा पृथिव्या पृथ्व्या पुरन्दर इन्द्र क्रमात् कियत। कालेन कल्याणमिति कल्याणनामक परार्ध्यें श्रेष्ठ "परार्ध्याप्रभाप्रहप्राप्रयायाः प्रीयमप्रियम्' इत्यमर । पुर नगर चकारनिर्मापयामास यस्य पुरस्य हर्म्याणि प्रासादस्तेषामावलि पक्ति वीथ्यालिरावलि पक्ति श्रेणीत्यमर’ । तस्या दीपसपदा दीपजालाना कज्जलसनिभ कज्जलसदृश नभोऽन्तरिक्ष ‘नभोन्तरिक्ष गगनमनन्त सुरवर्त्म खम्' इत्यमर । विभाव्यते ज्ञायतेस्म । उत्प्रेक्षालङ्कार सर्गेऽस्मिन्वशस्यच्छंद 'जतीतु वशस्थमुदीरित जरी ।

भाषा

 इस आदमस्ददेव रज ने धीरे २ कल्याण नामक एक धळ मगर बसाया