पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०८ )


समये नलोत्पलस्य विकासो दृश्यते न तु सूर्योदयानन्तरम् । अत्र विनोक्त्य लङ्कारः । विनोक्तिर्यंद्विनान्येन नासाध्वन्यदसाधु वा ।

भाषा

 राजा को संसार की समस्त अमूल्य वस्तुएँ सुलभ होने पर भी पुत्र के चन्द्रसदृश मुख को देखे बिना बह प्रात कालीन नीलकुमुद के सदृश दीन नेत्रो से युक्त था अर्थात् उदास रहा करता था । जैसे चन्द्रदर्शन बिना नीलकुमुद विकसित नही होता वैसे ही पुत्र दर्शन विना राजा की आखें दीन थी । अर्थात् राजा उदास रहते थे ।}}

उवाच कण्ठागतबाष्पगदगदैः पदैः कदाचित्सहधर्मचारिणीम् ।
सरस्वतीहारलतामिवोज्वलां प्रकाशयन्दन्तमयूखचन्द्रिकाम् ॥२८॥

अन्वयः

 (सः)कदाचित् सरस्वतीहारलताम् इयु उज्वलां दन्तमयूखमालिकां प्रकाशयन् कण्ठागतबाष्पगदगदैः पदैः सहधर्मचारिणीम् उवाच ।

व्याख्या

 सः नृपः कदाचित् सरस्वती वाणी वाग्देवता तस्या मौक्तिकनिर्मिता ग्रा • हारलता तामिवोज्वलां शुभ्रवर्णा दन्तातां रदनानां मयूखानां किरणानां किरणो स्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । चन्द्रिका ज्योत्स्ना ‘चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तां प्रकाशयन् विस्तारयन् कण्ठे गले आगतानि यानि बाष्पाण्यूष्माश्रूणि 'बाष्पमूष्माश्रु फशिपु त्वन्नमाच्छादनं द्वयम्' इत्यमरः। तैर्गदग- दैर्नातिस्पष्टमुच्चारितैः पदैः शब्दवन्यासैस्सहधर्मचारिणीं स्वपत्नीमुवाच । अत्रोपमालङ्कारः ।

भाषा

 किसी समय उस राजा ने सरस्वती की मोती की माला के समान दातों की शुभ्र किरणो की चादनी को प्रकाशित करते हुए, भरे गले से अपनी पत्नी से कहा ।

फलेन शून्यः सुतरां दुनोति मामयं गृहस्थाश्रमधर्मपादपः।
विलोकयामि प्रतिबिम्बमात्मनःसुताभिधानं त्वयि नाधुनापि यत्॥२६॥