पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२५)

व्याख्या

 स आहवमल्लदेवो व्योमैवाऽभ्रमेव 'द्योदिदयौ द्वे स्त्रियामभ्र व्योमपुष्करमम्बरम् "इत्यमरः । पयसां जलानां निधिस्समुद्रस्तस्माच्छुतिरेव कर्ण एव शुक्तिर्मुक्तास्फोटः ‘मुक्तास्फोट:स्त्रियां भूषित’ इरयमरः। तां समागतां प्राप्ता सुधामिव पीयूपमितीत्यं पूर्वोक्तां गिरमाकाशवाणीं निपीय श्रुत्वा समन्ततः परित उवञ्ची उद्गतो रोमाञ्च रोमहर्षणं यस्य स उदज्विरोमाञ्चस्तस्य भावस्तत्ता तय‘रोमाञ्चो रोमहर्षणम्' इत्यमरः । शैत्यस्य शीततामस्सम्पर्क: सम्बन्धस्तमिव न्यवेदयत् प्रकटयाञ्चकार । अत्राऽऽकाशे समुद्वतादारभ्यारोपः श्रुतौ शुक्ति- स्वारोपे वाप्यां सुषात्वारोपे च कारणमिति परम्परितरूपकम् । अत्रोपमोत्प्रेक्षयोः सकर: ।

भाषा

 राजा आहवमल्लदेव, आकाशरूपी समुद्र से कर्णरुपी सीप में अमृत रूपी आकाशवाणी पडने से ह्र्षी के कारण रोमाञ्चित होकर अपने को मानो जाड़ा लग रहा है ऐसा प्रकट करने लगा । (जाड़ा लगने से भी रोगटे खडे हो जाते है।)



उदञ्चदानन्दजलप्लुतेक्षणस्तत: प्रमोदालसलोचनोत्पलाम् ।
स वल्लभामन्यपुरन्ध्रिदुर्लभैर्गुणैरुपेतां गुणवानतोपयत् ।५५।


अन्वयः


 ततः गुणवान् सः उदञ्चदानन्दजतश्रुतेक्षणः (सन्) अन्यपुरन्धिदुर्लभै: गुणैः उपेतां प्रमोदालसलोचनोत्पलां वल्लभाम् अतोपयत् ।

व्याख्या


 सतस्तदनन्तरं गुणवादपादाक्षिण्यादिगुणोपेत स आहवमल्लपेवनृप उदञ्वह्रुदवानन्दञलमानन्दाध्रजलं तेन प्लुते व्याप्त ईक्षणे नेग्रे ,'लौघत नयनंनेत्रमोक्षणं चक्षुरक्षिणि' इत्यमरः । यस्यैवभूतस्साम्नस्याश्चपुरश्रयश्च नवद्भव तासु दुर्लभैरपुष्पैर्गैस्तन्यस्तपतिपयबिंगुर्गयेत युक्तां प्रमोदेनऽनन्दे श्लले निस्पन्दे लोचन एवत्पले क्मले यस्यास्तां वल्लभ (ग्रियमतोपदमं संमानवारितवान् । अत्रत्यपकमलद्वार: ।