पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १२९ )

भाषा

 इसके अनन्तर राजा ने स्फटिक की निर्मल कान्ति के समान शुभ्र कान्ति वाले गर्भस्थित किसी (गर्भ) की कान्ति से मानो छाए हुए, कमलनाल के सदृश श्वेत रग के रानी के कपोलस्थल को देखा ।

स हेमद्युटिं महतीमकायचकार चित्राण्युपयाचितानि च ।
हरप्रसादोचितसनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥

अन्वयः

 सः महतीं हेमवृष्टि चित्राणि उपयाचितानि च चकार । हरप्रसादो चित्तसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार

व्याख्या

 स राजा महत विशालां हैमवृष्टि सुवर्णवृष्टि चित्राष्पाश्चर्यकराण्युपया- चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायें पूर्व संकल्पितानुपहारच चकार । “वीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये । उपयाचितकं दिव्यं दोहवं तद्वि दुर्बुधा:" । स राजा पाचकेभ्यः प्रचुर सुवणं दत्तवान् । देवेभ्यश्च स्वाभिलषित सिद्धये पूर्वकल्पितानुपहारान् पूजनादिमिपेणार्पितवानिति भावः । हरस्य शिवस्य यः प्रसाद: प्रसन्नता प्रसावस्तु प्रसन्नत' इत्यमरः । तदुचितस्तदनुकूलो यः सूनुः पुत्रस्तस्मत् लालसोत्कटकामना यस्य स ‘कामोऽभिलाषस्तयंश्च सोऽत्यर्थं लालसा द्वयोः" इत्यमरः । नरेन्द्राणां राज्ञ तारकाणामिव मध्ये चद्रमाश्चन्द्र इयाऽऽहादयो मनोहारी च स राजा किं किं समुचितं कार्यं न चकार कृतवान् । सर्वमेय तद्यौग्यं समुचितं कार्यं कृतवानित्यर्थः । अत्रार्यापत्यलङ्कारस्तेन सम्प्रदा- मुत्वपे: प्रतीपते ।

भाषा

 उस राजा मे सुवर्ण यी घोरवृष्टि मी अर्थात् याचकी यो सूब सुवर्णदान दिया । देवताओ थी जो विचित्र मनौनियां की थी