पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३२ )

भाषा

 दूध के व्याज से अमृत के रस को रखने वाले उस रानी के स्तन रूपी सोने के घडो पर, ठडक पहुँचाने के लिये लगाया हुआ सफेद चन्दन, अमृत को छानने के लिये घडो के ऊपर रक्खे हूए सफेद छतो (छननों) की शोभा दे रहा था ।

नरेन्द्रपुत्रस्य कृते सुरक्षितं क्षितीशकान्ताकुचकुम्भयोः पयः ।
विलासहारोज्ज्वलमौक्तिकच्छलात् समल्लिकावासमिव व्यधीयत ।६५॥

अन्वयः

 नरेन्द्रपुत्रस्य कृते क्षितीशकान्ताकुचकुम्भयोः सुरक्षितं पयः विलासहा रोज्ज्वलमौक्तिकच्छलात् समल्लिकावासम् इव व्यधीयत ।

व्याख्या

 नरेन्द्रस्य नृपस्य पुत्र सूनुस्तस्य कृते क्षितीशस्य पुथ्विपते कान्ताया प्रियायाः कुचावेव स्तनाबेद कुम्भौ घटौ तयोस्सुरक्षित सुनिहित पय दुग्ध विलासाय धारितश्चासौ हारश्च तस्योज्ज्वलाश्शुभ्राश्चते मौक्तिकाश्च तेषाञ्छलान्मिषेण विलासार्थधारितहारप्रीतशुभ्रमुक्ताफलव्याजेन मल्लिकापुष्पाणा 'मल्लिका शतभिरोश्च गवाक्षी भद्रमल्लिका । शीतभीरुर्मदायत्तो भूपदी तृणशून्यकम्' इति वाचस्पति । बाससुगन्धस्तेन सहित युक्तमिति समल्लिकावासमिव व्यधीयत कृतम् । शुभ्रत्वान्मौक्तिकोपरि मल्लिकापुष्पत्वारोप. । सुगन्धार्थं दुग्धोपरि मल्लिकापुष्पाणा स्थितिरिति भाव । अत्र सापन्हवोरनेक्षालङ्कारः ।

भाषा

 राजपुत्र के लिये रानी के स्तनरूपी घडो में सुरक्षित रक्खा हुवा दूध, शोभा के लिये पहने हुए हार के सफेद मोतियो के मिष से मानो सफेद बेले के फूलो की सुगन्ध से सुगन्धित किया गया था ।

मृगीदृशः भूपसुतोपयोगिनि कुचद्वये श्यामलचूचुकच्छलात् नीलं
प्रभावसंक्रान्तरसायनौषधी-दलद्वयम् इव व्यराजत ॥६६॥

अन्वयः

 मृगीदृशः भूपसुतोपयोगीनि कुचद्वये श्यामलचूचुकच्छलात् नीलं प्रभावसंक्रान्तरसायनौषधीदलद्वयम् इब व्यराजत ।