पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३ ३ )


व्याख्या

मृगीदृश एपनयनाया नृपस्त्रियो भूपसुतस्य राजपुत्रस्योपयोगिन्युपभोगयोग्ये कुचद्वयं स्तनद्वये श्यामले कृष्णवर्णे च ते चूचुके कुचाने ‘चूचुक तु कुचा स्यात् इत्यमरः । तपोऽच्छलाव्याजेन नलं कृष्णवर्ण प्रभावेणाऽलौकिकशक्त्या संक्रान्त संगतं रसायनौषध्या आपुर्वर्षमणरानिचारकभेषजस्य दलयमिव पन्नयुगमिव रराज शुशुभे । अत्र सापिन्हयोत्प्रेक्षालङ्कारः ।

भाषा

राजपुत्र के उपयोग में आने वाले मृगनयनी रानी के दोनो स्तन पर काले रग के चुचुको (हेपनी, स्तन के ऊपर बी घुड़ी) के मिष से मानो अलौकिक शक्ति से युक्त आयुष्य वर्धक और जरा निवारक किसी औषधि के काले रग के दो पते शोभित हो रहे थे ।

निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्रथमसौ सहिष्यते ।
न येन मध्यस्थमपि व्यपद्यत स्थितेन गमें नरनाथयोपितः ॥६॥

अन्वयः

असौ अर्थिनां निरन्तरायाससमर्थ छ ' कथं नु सहिष्यते । गर्भ स्थितेन येन नरनाथयोपितः मध्यस्थम् अपि (दारिद्य) न व्यपधृत् ।

व्याख्या

असौ सजनिष्यमाणषुश्रोधिनां याचकांनी तिरन्तः सतत आयस क्लेशस्त स्मिन्समर्थ लेशकारक मिरवधं । दारिद्य धनाभाव कय केन प्रकारेण सहिष्यते ने सहिष्यत इत्यर्थः । यतो गमें खुदरे स्थितेन पेन भाविराजपुत्रेण मरनाथस्य मुषस्य घोषितः समन्तिन्या 'स्त्री योषिदबला योषा मारी सीमन्तिनी वधूः इत्यमर। ममग्रस्थमुदरस्य दारिद्य कुशव स व्यंषह्यांत ने सोडम् । ‘भष्या उदर थर्धत एय । अत अनेनोदरस्थकुशवषदारिद्रघमपहृतम् । अत्रोत्प्रेक्षा गया ।

भाषा

धह गर्भस्थ बलल याचवो को निरन्तर घट्ट देने वली दरिद्रता को कैसे सहन करेगा । ययोवि उसने गर्भ में आर रानी के पेट की श्रृंदात रूपी दरिता न सहन की । अर्षात् गर्भवती स्त्रियो वा पैट स्वभावतः ही बैंड हो जाता है । रानी गर्भवती होने से उसधा मर्य भार व हो गया था ।