पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १३९ ) ' गुरुर्महान् स्मयो मदो यस्या सा ‘दर्पोऽवलेपोऽवष्टम्भश्चितोद्रेक' स्मयो मद इत्यमरः प्रकोपात् क्रोधादुपर्याकाशे स्थितासु विद्यमानासु तारास्वपि । तारकास्वपि 'नक्षत्रमृक्ष भ तारा तारकापुडु वा स्त्रियाम्' इत्यमर ! मुहूर्वा- रवर पाटले क्रोपारूणे दृशो नयने चकार कृतवती । कि तारा स्त्रियो मत्त श्रेष्ठा। कय तर्हि ता मदुपरि तिष्ठन्तीति क्रोधस्य वारणम् । दिशा काष्ठाना मङ्गना देव्यस्ता पदं पादोऽब्जमिव कमलमिव तस्य संवाहन समर्दनं स्वचरणारः विन्दसमर्दन कारयितुमाजुहावाऽऽमन्त्रितवती च । चित्तोद्रेकेण दिगङ्गना। स्वचरणसवाहनयोग्या निर्धारिता इति भाव । भाषा अत्यधिक मद से भरी रानी, ऊपर रहने वाले ताराओं की ओर क्रोध से चार आंखें कर बार बार ताकने लगी और दिगङ्गनाओ को अपने पदकमलो को दबाने के लिए बुलान लगी । अर्थात् गर्भ स्थित प्रतापी बालक जनित मद मे तारारूपी स्त्रियाँ मेरे ऊपर कैसे गई इससे क्रोप हुआ और दिगङ्गनाएँ मेरे पर दबाने योग्य है, एसा अभिमान हुआ । उदश्चितभ्रूर्मुखराणि संततं विलोकयामास विभूषणान्यपि । अजायत स्तब्धशिरश्च तेजसा गृह्प्रदीपेष्वपि बद्धमत्सरा ॥७६॥ अन्वयः उदञ्चितभूः (स) भुखराणि विभूषणानि अपि सततं विलोकयामास । तेजसा स्तब्धशिरःसु गृहप्रदीपेषु अपि बद्धमत्सरा प्रजायत । व्याख्या उदञ्चिते रामृन्ने भ्रूवी दृग्भ्यामूर्ध्वभागो यस्या सा राज्ञी कोपभावयुक्ते त्यर्थः । मुखराणि शम्शयमानानि विभूषणायाभूषणान्यपि संततमनारतं ‘सततेऽनारताथान्त समताविरतानिशम् इत्यमरः । विलोकयामास ददर्श । कोपे भ्रुवौ समुन्नते भवत इति कौपेत वाचालतां प्राप्तान्याभूषणान्यवलोकितवती । महान्तो वाचालत्व मैव सहन्त इति भावः । तेजसा तेजपुञ्जेन स्तम्पत्रि निश्चलानि शिरांसि ज्योतिवि यैषा तेषु गृहप्रदीपेषु गृहस्थदीपेष्यदि बद्धमत्सरा कृतवैराडजायताडभूत् । अपि विद्यमानायां वातेजसाडविनितस्सन् शशलक्ष्मीनरसन सीरपादार्धेन