पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ११४ )


भान्ति मानो उस बालक के भीतर प्रविष्ट होकर उसके स्वाभाविक मुसकान रूप सफेद चन्द्रिका के रूप में फिर बाहर निकलती हुई राजा के नेत्रो के आनन्दोत्सव को सूचित करने वाली पताका थी । अर्थात राजा को बालक के अकारण स्वाभाविक स्मित से अत्यन्त हर्ष,होता था ।


मुष्टिप्रविष्टारुणरत्नदीपप्रभालता तस्य समुल्लसन्ती ।
विपक्षकएठक्षतजानुलिप्ता कृपाणलेखा सहजेव रेजे ।।५।।

अन्वयः

 तस्य मुष्टिप्रविष्टारुणरत्नदीपप्रभालता समुल्लसन्ती सती विपक्षकण्ठ क्षतजानुलिप्ता सहजा कृपाण्एलेखा इव रेजे ।

व्याख्या

 तस्य बालकस्य मुष्ट्य. प्रविष्टा प्राप्ता याऽरूणा रक्तवर्णा रत्नदीपाना प्रभारूपिणी लता कान्तिवल्ली सा समुल्लसन्ती सुशोभिता सती विपक्षाणा शत्रूणां कण्ठास्तेषा क्षतजं रुधिरं तेनाऽनुलिप्ताऽनुरञ्जिता सहजा सहैवोत्पन्ना स्वाभविकी जन्मसिद्धा कृपाणलेखेव खङ्गलेखेव रेजे समलङकृताऽऽसीत् । बालकमुष्टि प्रविष्टरत्नदीपरक्तवर्णकान्ति शत्रुकण्ठरूधिरानुलिप्तसहजकृपाणलेखेव शुशुभ इति भाष

भाषा

 उस बालक की मुट्ठी मे प्रविष्ठ रत्नदीप की लाल रंग की कान्ति, शत्रुओं के कटे हुए गलों के खून से रानी, जन्म सिद्ध, साथ ही में उत्पन्न तलवार की धार के ऐसी शोभित होती थी ।


स्यक्त्वोपविष्टान्पदसौ कुमारः समुत्थितानां सविघे जगाम ।
आगामि तेनाधिकमुन्नतात्मा नीचेषु वैमुख्यमिवाचचक्षे ॥६॥

अन्वयः

 यत् असौ उन्नतात्मा कुमारः उपविष्टान् त्यक्त्वा समुत्थितानां सविधे जगाम तेन नीचेषु आगामि अधिकं वैमुख्यम् आचचक्षे इव ।