पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १५९ )


भाषा

 अन्य समस्त राजाओं से दोन हाथ जोड़कर प्रणाम किये जाने पर भी अवहेलना से अपनं आंखो को कुछ सकुचित बना लेने वाला राजा आहवमल्लदेव, उस बालक के एकही हाथ से प्रणाम किए जाने पर अपने कों कृतकृत्य समझता था।


प्रतिक्षणं कृन्ततपार्थिवस्य वितन्वतस्तन्मुखचुम्बनानि ।
तदीयदन्तच्छदजन्मनैव रागेण चेतः परिपूर्णमासीव ॥१२॥

अन्वयः

 प्रतिक्षणं तन्मुखचुम्बनानि वितन्वतः कुन्तलपार्थिवस्य चेतः तदीयदन्त

च्छदजन्मना रागेण इव परिपूर्णम् आसीत्।

व्याख्या

 प्रतिक्षण निरन्तर तस्य बालस्प मुखस्याऽऽननस्य चुम्बनानि वितन्वतो । बिदधित: कुन्तलस्य कुन्तलदेशस्य पथिषो राजा तस्य चेतो मानसं दन्ताश्छद्यते तिरोधीयन्तेऽनेनेति बन्तच्छबोऽघरः ‘ओष्टाघरो तु रदनच्छैव ‘दशनवाससी इत्यमरः। तस्माज्जन्म यस्य स तेन धाराधरयितेन रागेणेवणवर्णेनेव मनसपक्षप्रेम्णा परिपुन पूरितं बभूव ।

भाषा

 दाणं में उस बालक के मुख को दूसरे में प्रवृते उस धुन्तीदरा के राजा वा हृदय मान उस बालक के अयरोष्ट्से उत्पन्न होने वाले राग (लालिमा) से लाल हो गया था या राग (प्रेम) से भर गया था।


सुखेन्दुसारकृताभिलापकुरङ्गभीत्यर्थमिवार्पितेन ।
कण्ठावसक्तेन स राजवनुरराजत व्याघ्रनखाङ्करेण ।।१३।।

अन्वयः

 सः राजसूनुः मुखेन्दुसारकृताभिलाषङभीत्यर्यम् इय अर्पितेन कण्ठावसक्वेन व्याप्तनख्याङ्करेण अराराजत ।