पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

(( १६१ )


भाषा

 खेलते हुए, वेश्याओं के पैजेब के शब्दो को सुनकर आए हुए राजहस पक्षियो को भगा देने वाले उस बालक ने, सम्पूर्ण पृथ्वी का एक छत्र राजा हो कर भविष्य में अन्य श्रेष्ठ राजहसा अर्थात् राजा के महत्व की असहनशीलता या परिचय दिया ।}}

स पीडयन्नायसपञ्जरस्थान् क्रीडापरः केसरिणां किशोरान्।
समाददे भाविरिषुद्विपेन्द्रयुद्धोपयोगीव तदीयशौर्यम् ॥१५॥

अन्वयः

 सः आयसपञ्जरस्थान् केसरिणा किशोरान् पीडयन् भाविरि

पुद्विपेन्द्रद्युद्धोपयोगि तदीयशौर्यं समाददे इव ।


व्याख्या

 क्रीडापरो बालक्रीडासक्त स आयसपञ्जरस्थान् लोहनिर्मितपिञ्जरस्थितान्

लोहोऽस्त्री शस्त्रक तीक्ष्ण पिण्ड कालायसायसी’ इत्यमर । केसरिणा सिंहाना किशोरान् शिशून् पीडयन् बाधमानो भाविषु भविष्यत्सु रिपव एव द्विपेन्द्रास्तेषा शत्रुगजेन्द्राणा युद्धेषु जन्येषु ‘युद्धमायोजन जन्य प्रघन प्रविदारणम्' इत्यमरः । उपयोगि कार्यसाधकं विजयकारीतिभाव । तदीयं सिंहशिशुसम्यग्धिशौर्य पराक्रमं समाददे इव गृहीतवानिव। सिंहोऽनायासेन स्वशौर्येण गज हन्ति तदीयशौर्येणऽयमपि भविष्यत् काले रिपुगजेन्द्र हनिष्यतीति भाव । रूपकसह कृतोत्प्रेक्षालङ्कार ।

भाषा

 खेलकूद में लगे हुए उस बालक ने लोहे के ( पिंजरे में के शेर के बच्चो को

तग कर भावी शत्रुरूपी गजेद्रो से युद्धो में उपयोगी उनके शौर्यं को मानो ले लिया । सिंह ही का शौर्यं गजेन्द्र को मारने में संमर्थ होता है । इसलिये इरसने शत्रुरूपी गजन्द्रो को मारने के लिये मानो इनसे शौर्यं छीन लिया।

प्राप्तोदयः पादनखैश्चकासे स बालचन्द्र परिवर्द्धमानः ।
अभ्यर्थमानः सहखेलनाय बालैरपत्यैरिव शीतरश्मैः ॥१६॥