पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७२) 


पभोगेषु सम्भोगेषु वशे स्थिता ममाऽऽधीना दानसम्भोगादिषु नस्ति मे द्रव्याभाव इत्यर्थ । तव प्रसादादनुग्रहात्समस्त समग्र वस्तुजात सुलभ सुखेन लभ्य, मे मम युवराज भावो योवराज्ये नियोजनमास्ता विरमतु ।

भाषा

 मेरी आज्ञा का सब राजा लोग पालन करते है। दान और उपभोग के लिये मुझे द्रव्य की कमी नहीं है । अप के अनुग्रह से मुझे सव सुलभ है । मुझे युवराज बनने का विचार स्थगित किया जाय ।

जगाद देवोऽथ मदीप्सितस्य किं वत्स धत्से प्रतिकूलभावम् ।
ननु त्वदुत्पत्तिपरिश्रमे मे स चन्द्रचूडाभरणः प्रमाणम् ।।३१॥

अन्वयः

{{bold| अथ देव: जगाद । वत्स मीप्सितस्य प्रतिकूलभावं किं धत्से । ननु मे त्वदुत्पत्तिपरिश्रमे सः चन्द्रचूडाभरणः प्रमाणम् ।


व्याख्या

 अथ स्वपुत्रवचनश्रवणानन्तरं देवो राजा जगाद कथयामास । हेवत्स ! है पुत्र ! ममेप्सितमभीष्टं मदीप्सित तस्य मदभीष्टस्य मनोरयस्य प्रतिकूलभाव प्रातिकूल्य विरोधमित्यर्थः । किं किमर्थं घसे करोषि । नन निश्चयेन मे मम तवोत्पतिजन्म वदुत्पतिस्तत्र परिस्रमस्तपस्यादिकरण तस्मिन् स चन्द्र’इचूडाया शिरस आभरण भूषण यस्य स शिव प्रमाण साक्षी । स शिव एव जानाति तव जन्महेतो यावूश कठिनतपश्चरण मयाऽनुष्ठितमतो मम मनोरथस्य विरोध विहाय तत्साधयेति भाव ।

भाषा

 पुत्र की ऐसी उक्ति को सुनने के अनन्तर राजा ने कहा। वेटा " मेरे अभीप्सित कार्य का क्यो विरोध करते हो। तुम्हारा जन्म होने के लिये मुय तपश्चरणदि अनुष्टान में कैसा परिश्रम करना पड़ा है यह चन्द्रशेखर शकर ही जानते है । इसलिये मेरी इच्छा का विरोध न करो ।

धत्से जगद्रक्षणयमिकत्वं न चेयमङ्गीकृतयौवराज्यः। मौर्दारवापूरितदिङ्खस्य क्लान्तिः कथं शाम्यतु मद्भजस्य ॥३२॥