पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १७३ )

( १७६ )


अन्वयः

 त्वम् श्रङ्गीक्रुतयौवराज्यः (सन्) जगद्रक्षणयमिकत्वं न धत्से चेत् मौर्वरिवापूरितदिङ्मुखस्य मद्भुजस्य क्लान्तिः कथं शाम्यतु ।

व्याख्या

 त्वमङ्गीक्रुत परिग्रुहित यौवराज्य युवराजकर्म येन सएवम्भूतस्सन् जगतो भुवनस्य विष्टप भुवन जगत' इत्यमर । रक्षण पालम तस्य यामिकत्व प्रहरित्व न धत्से न वहसि चेत् मौर्व्या ज्याया रवेण मादेनापूरितनि दिशा मुखानि येन स तस्य सद्भुजस्य मम वाहो ‘भुज बाहू प्रवेष्टो दो’ इत्यमर । क्लन्ति परिश्रान्ति कथ केन प्रकारेण शाम्यतु शान्तिमेतु । मदुपार्जितस्य रक्षणे यदि त्वं दिक्षितो न भविष्यसि तर्हि मत्कठोरपरिश्रमस्य साफल्य कुत इति भावः ।

भाषा

 अगर तुम युवराज पद तो स्वीकार कर जगत की रक्षा के लिय पहरेदारी नही करेग तो प्रत्यञ्चा के शव्दो से सब दिशाओ को सर देने वाली अर्थात् गुज़ान वाली मेरी इस भुजा की थकावट कंसे दूर होगी । अर्थात् मेरी जीती हुई पृथ्वी के यदि तुम पहरे दार न बनोग तो मेरा इस समस्त पृथ्वी को जीत कर अपन अधीन करन का कठोर परिश्रम कैसे सफल होगा ।

{{bold|

आकर्ण्य कर्णाटपतेः सखेदमित्थं वच: प्रत्यवदत्कुमारः ।
सरस्वतीलोलदुकूलफ्रान्तां प्रकाशयन्दन्तमयूणलेखाम्

अन्वयः

 कुमार’ कर्णाटपतेः इत्थं सखेद् वचः आकर्णयं सरस्वतीलालदु कूलकान्ता दन्तमयूखलेखा प्रकाशयन् अत्यवदत् ।

व्याख्या

 कुमारे राजकुमार कर्णाटपतेर्दक्षिण भारतस्थितकर्णाटकदेशाधिपतेराह्व मल्लदेवस्येत्थमेवम्भुत खेदेन दुःखेन सहित युक्त खेदप्रकाशक यचो थाणोमाकर्षे निन्न्म्य सरस्वत्या वागधिष्ठातृदेव्यालोल चञ्चल प्रददुकूल वस्त्रं तद्वत कान्ता शुभ्रत्वेन रमणीय दन्ताना रदाना मयूखा किरण तेषा लेखा पंक्ति ‘यिथ्यालिरवति पङ्ति" श्रेणि लेखास्तु राजय , इत्यमर । तां प्रकाशयन् । प्रकटयन् प्रत्यवदत् प्रत्युत्तर ददौ । अत्रोपमालङ्कर ।