पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १९१ )

ध को अलग कर पीौ जाते हैं उसी प्रकार इस राजहप्त ने खन्न थी घर के नी से मिले हुए साधुओ के यश को इंध के समान अलग कर अपनी ओर खींच लिया अर्थात स्वीकार कर लिया।

तस्मिन् समाकर्षति चापदण्डं बीरग्नकाण्डे बिजयोद्यमेषु ।
सुखान्यभूषन् द्रविडङ्गनानाधृष्णोष्णनिश्वासविधूसराणि ||६५||

अन्यथः

 चीरप्रषडे तस्मिन् विज्ञयौश्चमेपु आपष्टं समाऊषंति (सति) द्रविड़ाङ्गनाना मुखानि उष्णोष्णनश्वासयिधूसराणि अभूवन् ।

व्याख्या

 प्रशस्तो वीरो वरप्रकाण्डस्तस्मिन भर्ताललकामचका प्रकाण्डमुद्धसत्लज। प्रशस्तवाचकान्यमूनि' इत्यमरः । तमिन्विक्रमाङ्कदेये विजयोद्यमेषु विजय यात्रासु चाषदण्ड धनुर्दण्ड समाकर्षति सति द्रविडदेशपाङ्गनानां चोलदेशीयनारीणा चलनामित्यर्थ । मुखति वदनान्युष्णादपुष्ण इथरुगोप्गो नि स्वास शोकहितोच्छ्वासस्तेन विधूसरणषषष्ठूनि कुन्तिरहितानीतपथ । ईयमा इस्तु धूसर' इत्यमर १ अभूबम जस्ती । अत्र प्रापदण्डकणमात्रेण मुक्ता वसत्यवत्यऽप्तिशपौक्तिरक्तद्धर ।

भाषा

 युद्ध यात्राआ में वीरो में अष्छ जस विक्रमाबूदब के धनुष तानन पर चोल देश को नारियो के मुख, गरम २ उच्छवास लेने से कुछ सफद पड जाते थे अर्थात काठि हीन हो जाते मे ।

तस्मिन्विर्ड गिरिनिर्भराम्थु श्रमातिरेकात्पशुपनिषीय ।
मातेति चोलः क्षितिमादिभर्ता कृत्या स्तनास्वादमिवोन्नममजे ॥६६॥

अन्यय

 तस्मिन् विश्वे (सति) आदिभल चोलः अमातिरेकात् गिरिनिर्मराम्यु स्तनास्यादम् इव पश्यत् निपीय क्षिति माता इति कृत्वा वत्ससर्ज ।