पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

(१९६ )


व्याख्या

 तस्मिन्विक्रमाङ्कदेवे विरुद्धे विपक्षता गते सत्याऽऽक्रान्तयति सतीत्यर्थः। आदौ पूर्व भर्ता पतिश्चोलश्चोलदेशीयनृपः श्र्मस्य परिथमस्योऽतिरेकावाघिदयात् गिरीणां शैलाना ‘अद्विगौश्ररिप्रायाचलशैलशिलोच्चयः’इत्यमरः । निर्झराः स्रोतांसि तेषामम्बु जलं स्तनयोः कुचयोरास्वादं दुग्धमिव पशुवत् पात्रभावान्मु- खेनैव पशुवन्नपीय पोस्वा क्षितिं चोलदेशभूमि माता जननीति कृत्वेति हेतोरुत्स सजं त्यक्तवान् । पूर्वमयं चोलभूमेर्भर्ता। विक्रमाङ्कदेवेनाऽऽक्रान्ते चोलदेशे युद्धनितपरिश्रमस्य पश्चात्पलायनजनितपरिश्रमस्य चाऽधिक्यात् पन्नाभावात् स्तनपानमिव गिरिनिक्षरामबुन् पशुवन्मुखेनैव पानात् सा चोलभूमि सम्प्रति जननीव जातेति हेतोस्तस्या उपभोगो भर्तृत्वेन निविद्ध इति धिया ता मुमोच त्पर्यः । चोलभूमि त्यक्त्वाऽन्यत्र पलायित इति भाव । अत्रोत्प्रेक्षालङ्कार, परमौचित्यं चिन्त्यमेव ।

भाषा

 उस विकमाहदेव के चोलदेश पर आक्रमण करने पर, चोलभूमि का पहिले जो पति था अर्थात् राजा था, वह चोलराज युद्ध के ओर भागने के अधिक परिश्रम से बहुत प्यासा होकर, पहाडियो के झरनो का जल,गिलास न होने से चोल भूमि के स्तनपान के समान पशुओं के ऐसे मुख से पीकर, चोल भूमि को स्तनपान कराने वाली जननी है ऐसा समझ कर और उसका अब उपभोग करना ठीक नेही ऐसा सोचकर, मानो उसे त्याग कर चला गया । अर्थात् विक्रमाङ्कदेव के आक्रमण करने पर वह चोल भूमि छोड कर भाग गया ।

स मालवेन्टुं शरणं प्रविष्ट-मकण्टके स्थापयति स्म राज्ये ।
कन्याप्रदानच्छलतः क्षितीशाः सर्वस्वदानं यवोऽस्य चक्रु: ॥६७॥

अन्वयः

 सः शरणं प्रविष्टं मालवेन्दुम् श्रककाण्टके राज्ये स्थापयत स्म । बहवः क्षितीशा: फन्याप्रदानच्छलतः अस्य सर्वास्वदानं चक्रु: ।

व्याख्या

 स विफ़साद्धदेवः शरणं रक्षापाचनाय प्रविष्टं समागतं मालवेन्सुं मालवदेश राजानमभटके तयन्शून्यं वषरहिते इत्यर्थः । राज्ये स्थापयति स्म