पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २०४ )


काञ्चीनगरस्त्रीणां कौपीनकं गुह्याच्छादनवस्त्रं तस्याऽर्पण परा तत्परेवाऽभूत् । सर्वतो भावेन काञ्चनगरी पदातिभिर्गुण्ठितेति भावः ।

भाषा

विक्रमादेव की पैदल सेना से लूटी जाने पर केवल देव मन्दिरो की पताकाओं में ही वस्त्रो का अस्तित्व रखने वाली चोलराजा को प्रधान नगरी काञ्ची, लुटेरो द्वारा अपहृत वस्त्र समूह वाली नागरिक स्त्रियो को मानों गुह्याङ्ग ढकने के लिये लगोटी ही देने में तत्पर थी अर्थात् समर्थ थी । अर्थात् पूरी तरह से काची नगरी को सैनिको ने लूट लिया था ।

अन्न द्राविडभूमिपालदलनक्रीडारसोड्डामरे
कोदण्डध्वनिभिर्विधुन्वति घनध्वानङ्कारैर्जगत् ।
वैदेहीरमणस्य रावणशिरच्छेदेऽष्यशान्तनुधः
प्रत्याधुतिरकएड्त्काण्डकम्पतरलैराशङ्कि लङ्काचरै: ।।७७।

अन्वयः

द्राविडभूमिपालदलनक्रीडारसोड्डामरे अन्न घनघ्नानानुकारैः कोदण्ड- ध्यनिभिः जगत् विधुन्वति (सति) अकाण्डकम्पतरलैः .लझचरैः रावण- शिरच्छेदे अपि अशान्तनुधः यैहीरमणस्य प्रत्यावृतिः आशङ्कि ।

व्याख्या

द्रविडश्चस भूमिपालश्च द्राविडभूमिपालश्चलदेशराजस्तस्य दलनस्य पीडनस्य या क्रीडा लीलास्तस्या रसे उड्डामर अत्युत्सुकस्तस्मिन्त्राऽस्मिन्विक्र माङ्कदेवे धनानामेघानां ध्वानो निस्वतस्तदनुकारंस्तत्सदृशैः कदण्डस्य धनुष ध्वनिभिर्दैर्जगलोकं विधुन्वति कम्पयति सति अकाण्डेऽसमय एव कम्पो भयेन कम्पनं तेन तरस्ऽचञ्चलैलंडूचरं रक्षसे रावणस्य दरपतेः शिरसां दे कर्तने ऋतेऽयशान्ता फुट् कोथो यस्य तस्य यंदेह्या रमणस्य भ रामचन्द्रस्य प्रत्यावृत्तिः पुनरयतंन पुनरागमनमित्यर्थः । आशद्ध चितकतम् । कोदण्डप्रयोगेऽयं श्री रामचन्द्रवत् कुशल आसविति भावः । उत्प्रेक्षालङ्करः ।

भाषा

फलकम्:Boldचोलदेश के राजा को परास्त करने के क्रोडरस में रामुत्तुक, राज सुमार