पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१२ )

भाषा

अपने हाथियों द्वारा उखाड कर फंसे हुए चन्दनवृक्ष की सम्पत्ति से यु विशाल समुद्र से मानो उस विक्रमाङ्कदेव ने मूल्य में रत्नो को ले लिया |

शिलाभिः करटिक्षुएण-श्रीखण्डस्यन्दपाण्डुभिः ।
मलयस्तद्वलक्षोमादस्थिशेष इवाऽभवत् ॥१०॥

अन्वयः

मलयः करटिक्षुण्णश्रीखण्डस्यन्दपाण्डुभिः शिलाभिः तद्वलक्षोभ अस्थिशेषः इव अभवत् ।

व्याख्या

मलयो मलयाचलः ारटिभिर्गजैः क्षुण्णतस्संमर्दिताः श्रीखण्डाश्चन्दनवृक्षास्तै स्यन्देन प्रस्रुतद्रव्येण पाण्डुवर्णाः. शुभ्रवर्णास्ताभिः शिलाभिर्हेतुभिस्तस्य ६ सैन्यं तस्य क्षोभात्सघर्षात्संमर्दनादित्यर्थ । अस्थोन्येव शेषा अवशिष्टांशा यः स इवऽभवत । शिलासु शुभ्रत्वसाम्यादस्थिस्वरूपस्योत्प्रेक्षणादुत्प्रेक्षा ।

भाषा

उस राजा के हाथियों से नष्ट किए हुए चन्दन वृक्ष के रस से सफेद २ हुई पत्थर की चट्टान के मिप से मानो उस राजा की पलटनो से सम्म होने से मलयाचल की हड्डियां अवशिष्ट रह गई हो ऐसा वह दिखाई देता था ।

अम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना ।
चमूफलकलेनेव कुपितः क्षोभमाययौ ॥११॥॥

अन्वयः

अम्भोधिः श्रीभुजङ्गस्य निद्राभङ्गविधायिना चमूकलकलेन कुपितः स इव शोभम् आययौ।

व्याख्या

अम्भोधिस्समुद्रः श्रियो लक्ष्म्या भुजङ्ग’ पतिर्विष्णुस्तस्य विष्णोर्निद्राया भङ्ग विदधातीति तेन निद्राविच्छेदकारिणा श्चमूकलकलेन सेनासञ्चलनशग्देन कुपित