पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २१३ )


स्सन्निव क्रुद्धस्सन्निव क्षोभ व्याकुलत्वमाययौ प्राप्त । समुद्रक्षोभं सेनाकलकल- श्रवणस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षालङ्कार ।

भाषा

लक्ष्मीपति भगवान् विष्णु की निद्रा का भङ्ग करने वाले सेना के कोलाहल सै मानो समुद्र कुपित होकर क्षुब्ध हो उठा ।

क्षुएणास्तत्करिभिस्तोयद्विपाङ्घ्रिनिगडोपमाः ।
शयानाः कुण्डलीभूय वाघितीरे महोरगाः ॥१२॥


अन्वयः

वार्धितीरे तोयद्विपाङ्घ्रिनिंगडोपमाः कुण्डलीभूय शयानाः महोरगाः तकरिभिः क्षुण्णाः ।

व्याख्या

 वार्धे समुद्रस्य तीरे तट समुद्रतटे तोयस्य जलस्थ द्विपा गजास्तेषामङ्घ्रय पादास्तेषा निगडाना शृखलानामुपमा सादृश्य येषां ते समुद्गजनिगडोपमा 'अथ श्रृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः कुण्डलीभूय मण्डलाकारेण कुण्डलना विधाय शयाना सुप्ता महोरगा उरसः गच्छन्तीत्युरगा महान्त उरगा महोरगा महासर्पार्स्तस्य विक्रमाङ्कदेवस्य करिभिर्हस्तिभि क्षुण्णः गजपादै सम्मदिता’ । समुद्रतटे सर्पाणामाधिक्य स्वाभाविकमेव । अत्रोपमालङ्कारः ।

भाषा

समुद्र तट पर जलहाथियो के पाव में बाधने के सिक्कंड के सदृश मण्डल बाँद कर सोए हुए बड़े २ साप, उस राजा के हाथियो से कुचल दिये गए ।

दधिरे तद्गजाः पाद-लग्नपाथोधिमौक्तिकाः ।
क्षुण्णनक्षत्रपुञ्जस्य सौन्दर्यं सुरदन्तिनः ॥१३॥

अन्वयः

 पादलग्नपाथोधिमौक्तिकाः तद्रजाः क्षुण्णनक्षत्रपुञ्जस्य सुरदन्तिनः सौन्दर्यं दधिरे ।