पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २३५ )


अन्वयः

 सः चन्दनालेपेन अपरिश्रन्तसन्तापः सन् स्वदङ्कपालीपेयूपं पुनः पुनः आचाकाङ्क्ष।

व्याख्या

 स राजा दाहज्वरे संजाते सति चन्दनस्य श्रीखण्डस्या$$लेयेनाऽङ्गषु सर्वतःप्रलेपेन न परिथान्तः शान्तिमुपगतः संतापो दाहो यस्येवंभूतस्सन् तव विक्रमाङ् देवस्याऽङ्कपाली आश्लेषः स एव पेयूषममृतं हृदयस्य शैत्यापादकत्वात्यत्परि- रम्भणरूपगुषां पुनः पुनः मुहुराचकाङक्षाऽभिलषितवान् ।

भाषा

 दाहज्वर से पीडित वह राजा सर्वाङ्ग में चन्दन के लेप से भी शान्ति न प्राप्त कर तुम्हारे आलिङ्गन रूप अमृत को कामना करने लगा ।

क्रमादर्घप्रबुद्धानि शिशिक्षे विक्षितानि सः।
वासवस्येव दूतेषु कुर्वन्नाजनिमीलिकाम् ॥४८॥

अन्वयः

स: वासवस्य दूतेषु गजनिमीलिकां कुर्वन् इव क्रमात् अर्घप्रबुद्धानि बिक्षितानि शिशिक्षे।

व्याख्या

 स राजा वासवस्येन्द्रस्य 'वासवो वृत्रहा वृषा' इत्यमरः । दूतेषु संदेश हारकेषु स्वर्गद्रुतेष्वियर्थः । गजस्य हस्तिनो निमीलिकैय निमीलेव निमोलिका ता हस्तिसदृशदृग्व्यापारं परटं कुर्वन्निव विस्तारयधिवोपेक्षा कुवंनिवेत्यर्ष: । क्रमात् क्रमशोऽर्थप्रबुद्धस्पर्षविकसितानि । विक्षितानि दर्शनष्यापारान् शिशिक्षे कर्तुमारेभे । शिवसायुज्छुः स नृपः स्वर्गद्वानपि न बहुमन्यते स्म । रोगस्याऽसाध्यत्वान्म रणकलिकार्थ निदितार्षीप्रभुद्धनेत्रेऽधारपदिति भावः ।

भाषा

 वह राजा मानो इन्द्र के दूतो पर अर्थात् स्वर्गदूतो के उसे बुलाने आने पर हाथी की आंखो के समान वेसे बनाता हुआ, अधखुली ओरो ही रगने लगा ।