पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२३८)

अन्वयः

 विमुद्राभिः विभूतिभिः भूमिः अदरिद्रीकृता । साधूनां वेश्मसु श्रियः कुलवधूसाम्यं नीताः ।

व्याख्या

 विमुञ्चभिरनन्ताभिषिभूतिभि ऐश्वर्योपर्यभूमिदग्निकृता ससुद्धा कृता । साधुना सज्जनाना वेश्मसु गृहेषु ‘गुह गोदवसित वेश्म सद्य निकेतनम्' इत्यमरः । श्रियो लक्ष्म्य कुलवधूभि प्रशस्तकुलोत्पन्नरमणभिस्साम्य समानता नीता प्रापिता । यया कुलवधु स्थायित्व निश्चलत्व च भजते तथैच सता गेहेषु लक्ष्म्य स्थायित्व निश्चलत्वञ्च प्रतिपादितमिति भाव ।

भाषा

  दान देकर अपरिमित सम्पत्ति के साधनो से पृथ्वी की कमी दूर कर दी । सज्जन के घर में मेने लक्ष्मी को कुलवधू के समान स्थायी और निश्चल कर दिया ।

{{bold|

प्राप्त: कोदन्डपान्डित्य-जातलक्ष्मिसमागम:
काकुत्स्थनिबिडस्थामा सूनुविक्रमलान्छन:॥५३

कोदन्डपान्डित्यजातलक्ष्मिसमागम: काकुत्स्थनिबिडस्थामा विक्रम लाच्छनः सनुः (मया) प्राप्तः ।

 कोदन्डे धनुषि लक्षणया तद्विद्यया 'धनुश्चापौ धन्वशरासनकौदण्डकार्मुकम् इत्यमर: । पाण्डित्येन प्रावीण्येन जात प्राप्तो लक्ष्म्या सह समागमो मेलन यस्य स ', ककुत्स्थस्येव रामचन्द्रस्येव निविड घनमधिकमित्यर्थ । स्याम पराक्रमो यस्य स', ‘द्रबिंण तर सहोबलशौर्याणि स्थासं शुश्म च । शक्ति’ पराक्रम प्राणो विश्वमस्त्वतिशक्तिता' इत्यमर: । विक्रम पराक्रमो लान्छनं लक्षण चिह्न वा यस्य स विक्रमाङ्कदेवो नाम मून् पुत्रो मया प्राप्त ।

भाषा

मेने धनुविद्या की पण्डिताई से लक्ष्मी का समागम प्राप्त करने वाला अर्थात्