पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

(२४१)


व्याख्या

 चलुकयस्य चालुक्य्वंशस्य वसुधां पृथ्वीं बिभ्रति पालयन्तीति चालुवयवसुधाभूतस्तेषां चालुक्यभूपालानां शुद्धं निर्मले कुले यशे मम जन्म जनुः । ‘जनुर्जननजन्मनि जनिरुत्पतिरुद्भवः' इत्यमरः । कियत्यो बहुसंख्याताः शास्त्रार्थविप्रुषोऽपि शास्त्रार्थरूपलबिन्दवोऽपि पुषस्ति बिन्दुपृषताः पुमासो विभुषः स्त्रियाम्' इत्य मरः । धोत्रेण कर्णेन सह मैत्रि परिचयं गताः प्राप्ताः कर्णगोचरं गता इत्यर्थः । श्रेष्ठचालुक्यवंशे जन्मता सह शास्त्रार्थोऽपि कर्णगोचरीकृत इति भावः ।

भाषा


 चालुक्यवशीय राजाओं के विशुद्ध कुल में मेरा जन्म हुआ है। शास्त्रार्थ के कितने ही छीटे मेरे कानो में पड़े है । अर्थात् शास्त्रार्थों का भी मैने बहुत श्रवण किया है ।

जानामि करिकर्णान्त-चञ्चलं हतजीवितम् ।
मम नान्यत्र विश्वासः पार्वतोजीवितेश्वराव ॥५८॥

अन्वयः

 (अहं) हतजीवितं करिकर्णान्तचञ्चलं जानामि । मम पार्चेतीजीविते श्वरात् अन्यत्र विश्वासः न ।

व्याख्या

 अहं हतजीवितमधमनीबनं करोणो हस्तिनः कर्णस्तस्याऽन्त. प्रान्तभागस्त- दुच्चञ्चलमस्यिर जानामि वेद्मि । 'क्षणभङ्गुराः प्राणाः' इति श्रुतेः । मम पार्वत्या गिरिजाया जीवितस्य जीवनस्येश्वरः शिवस्तस्मादन्यत्र स्थाने विश्वासो ममाऽऽस्या नास्ति । सत्यत्वस्य स्थिरस्वस्य नित्यत्वस्य वा सत्ता शिवं विहाय नाऽन्यत्र । अतः शिवसायुज्यप्राप्तिरेव मम मुख्यमुद्देश्यमिति भावः ।

भाषा

 में इस अधम जीवन को हाथियो के यान के प्रान्त भाग वे सदृश चन्चल समझता हूँ । मेरी पार्वतीपति शकर को छोड कर अन्यत्र आस्था नही है । गत् में शिवसायुज्य की कामना करता हूँ।