पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/२९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७७ ) ( विपरीत अर्थात् निर्विवेक बुद्धिवाले सोमदेव से मुझे क्या करना है और यहाँ रहने से में भी दुर्यश के कुछ अंश का भागी हो जाऊँगा, ऐसा विक्रमाङ्कदेव ने विचार किया । 'त्यागमेव प्रशंसन्ति गुरोरुत्पथगामिनः। तदितः साधयाम्येष दक्षिणाम्बुधिसम्मुखः ॥११७ ७ / ( यत् सपुरुषाः) उत्पथगामिनः गुरोः त्यागम् एव प्रशंसन्ति । तत् एपः ( अहम् ) दक्षिणाम्बुधिसम्मुखः सन् इतः साधयामि । व्यय यद्यस्माकारणात् (सत्पुरुषा ) उत्पय कुमार्गे गच्छतीत्युत्पथगामी तस्योपय गामिन क्ुमार्गस्थितस्य गुरो पूज्यस्य ज्येष्ठस्य त्याग सर्वथैवाऽसहयोगमेव प्रशसन्ति समाद्वियन्ते । तत्तस्मात्कारणादेषोऽह विक्रमाङ्कदेवो दक्षिणाम्बुधेर्द क्षिणसमुद्रस्य सम्मुखं उन्मुखस्सन्नितोऽस्मत्स्थानात् साधयामि गच्छामि । बडा के कुमार्गगामी होने पर उनका त्याग करना ही सज्जन लोग ठीव समझते हैं । इसलिये मैं यहाँ से दक्षिण समुद्र की ओर चला जाऊँगा । मया निपीड्यमानास्ते निबिडं द्रविडादयः । आर्यं विपर्यस्तमपि प्रभवन्ति न साधितुम् ॥११८ अन्य मया निबिड निपीड्यमानः ते द्रबिडादयः विपर्यस्तम् अपि आर्यं बाधितुं न प्रभवन्ति ।

  • गुरोरप्यवलिप्तस्य कार्याचार्यमजानत ।

उत्पथप्रतिपन्नस्य परिपाश विधीयते । इत्युक्ते ।