पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९३ ){{bold|<poem> {{bold| तां विधाय कतिचिद्दिनानि स प्रेयसीधिसृणपङ्किलां नदीम्। चोलसम्मुखमगाहताहव'-प्राप्तिदुर्ललितबाहुराग्रहम् ॥१८॥

अन्वयX

अन्वयः

 

आहवप्राप्तिदुर्ललितबाहुः सः कतिचित् दिनानि तां नदीं प्रेयसी; पङ्किलां विधाय चोलसम्मुखम् आग्रहम् अगाहत ।

व्याख्या

 

आहृवानां युद्धान ‘अभ्यामर्दसमाघातसंग्रामाभ्यागमहवाःइत्यमरः । प्रा लाभे दुर्ललितो दुश्चेष्टो बाहुर्भुजो यस्य स युद्धाप्राप्तिखिनभुजः स विक्रमाङ्कदेवेन कतिचित् कियन्ति दिनानि दिवसांस्तां नदीं तुङ्गभद्रां प्रेयसीनामङ्गनानां घुसृणं कुङ्कुमेन पङ्किलां कर्दमसंपन्नां विधाय कृत्वा चोलसम्मुखं चोलराज्याभिमुख

माग्रहमाक्रमणमगाहत कृतवान् ।

भाषा

 

युद्ध की प्राप्ति के लिये अत्यन्त लालायित या युद्ध की प्राप्ति न होने से दुश्चेष्ट • भुजा वाले विक्रमाङ्कदेव ने कुछ दिनो तक उस तुङ्गभद्रा नदी को अङ्गनाओ के अङ्ग में विलिप्त केशर से मिश्रित करने के अनन्तर चोलदेश पर आक्रमण कर दिया ।{{bold|<poem>   इतः परं पञ्चभिः श्लोकैर्वनवासमण्डलं वर्णयति कविः

केलिकाननशकुन्तकूजितच्छाद्यमानगलकन्दलस्वनाः ।

अन्वयः

 

प्राप्नुवन्ति न विदग्धतागुणं यत्र दर्शयितुमेणलोचनाः ॥१०॥ अन्वयः यत्र केलिकाननशकुन्तकूजितच्छाद्यमानगलकन्दलस्यनाः एणनयनाः विदग्धतागुणं दर्शयितुं न प्राप्नुयन्ति ।

  • घोलसम्मुखमगाहनाडू दुललितयाह्नराप्रहम् । इतिट(II

in