पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३१०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३९६ )


व्याख्या

 यत्र यनवासमण्डले। चघुता कम्पिता पक्षकदलीना परिणतावरयापन्नरम्भा फलाना समृदय समूहा यैस्ते, नारिकेलफलाना खण्डास्समूहास्तेषा ताण्डवेनो द्रुतन्रुत्येन, वृक्षात् सततपातनेन जलमध्ये प्रविश्यपुनर्निस्सरणेनेत्यर्यः । कृष्ण सम्मदित इत्यर्ध:। तत्व वनमन्दलस्य कुहरे मध्ये गर्ते वारिवीचयि जलतरङ्गा यैस्ते मरुतो वायव स्मरस्य कामस्याऽस्मतां बाणत्वं कामोद्दीपनाय बाणस्पप्रहरणत्वमित्ययं । यान्ति व्रजन्ति । पञ्चवकदलीसुगन्धयुक्ता नारिकेल- जनितशीकरशीतला दानव" कामोद्दीपका भवन्तीति भाप । तत्र कदलीफलात नारिकेलफलानाञ्चाधिक्य व्यज्यते ।

भाषा

जिस वनवास मण्डल में पके हुए केला के समूह को झकझोरने वाले और नारियल के फल समूह के लगातार गिरान से, नायिला के भीतर डूबकर फिर ऊपर निकल आने रो और छीट उडान से उस वनवास मण्डल के जल पूरित गडह में जल की तरफ़ को उत्पन्न करन वाले वायु कामदेव में अरन का काम करते थे अर्थात कामोद्दीपक होते थ। अर्थात् जहां केले और नारियल के वहुत पैड थे, ऐसे वनवासमण्डल में पके हुए लेलो को सुगन्ध से युक्त और गडहो में नारियल के गिरने से बड हुए जल कणो से ठण्ड वायु मोपक होते थे ।

स्वद्युवास। वनवासमण्डलं तद्दिनानि कतिचिन्नृपात्मजः ।
योपिताप्नुपवनस्थलीभुवः कर्तुमद्रुतविलामसाक्षिणीः ॥२३॥

अन्वयः

नृपात्मजः उपवनस्थलीभुवः योषिताम् अद्रुतविलाससाक्षिणः कर्तुं कतिचित् दिनानि तत् वनवासमण्डलम् अध्युवास ।

व्याख्या

न्रुपस्य रात आहवल्लदेवस्यात्मज पुत्रो विक्रमाङ्कदेव उपवनस्योद्यानस्य स्यलिभुवोऽकृत्रिसमयस्ता उपबतयलोभुवो योषिता ललनानामद्भूतविलासना- मास्च्रर्यकारिविब्रमनण साक्षिण्योऽवलोकयित्र्यस्ता कर्तुं विधातु कतिचित कियन्ति दिनानि दिवसानि तत् पूर्वोक्त वनवास इति मामयेय प्रदेशमप्युवासऽध्यतिष्ठत । तत्र वनवासमण्डले स्त्रीण वनसमीपाकृत्रिम भूमेनिरतिशयानन्दं प्रापयितुं कतिचिद्दिनान्युवासेति भाव ।