पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २९२)

व्याख्या

 क्षतात् त्रायत इति क्षत्रं क्षत्रियजातिः क्षात्रधर्मो वा त्वादृशेन भवादृशेन विज्ञि गीषुणा विजयैषिणा विनाऽसाध्याना' यतृभशवयाना कार्याणा साधने सम्पादनेऽक्षमं सामर्प्यहीनम् । अम्वुधिस्समुद्रो युगान्तसमयं विना प्रलयकालागमनं विना जगतो भुवनस्य ‘विष्टपं भुवन जगत्' इत्यमरः । प्लांवनाय निमज्जनाय नो प्रगल्भते न प्रभुः । अत्र प्रतिवस्तूपमालङ्कारः । 'समान्यस्य द्विरेकस्य यत्र वाक्यद्वये (स्थितिरिति लक्षणात् ।

भाषा

 क्षत्रिय जाति, तुम्हारे ऐसे विजय की इच्छा रखने वाले के विना असाध्य कार्य की सिद्धि करने में समर्थ नहीं हो सकती । समुद्र प्रलय काल के विना जगत् को पानी के अन्दर डुबाने में समर्थ नहीं होता।

अग्रजे तृणवदर्पितं निजं राज्यमूर्जितगुणेन यज्ञया ।

वज्र्लेपघतटितेव तेन ते निश्चला जगति कीर्तिचन्द्रिका ॥३७

अन्वयः

 यत् अर्जितगुणेन त्वया निजं राज्यं तृणवत् अग्रजे अर्पितम् । तेन ते कीर्तिचन्द्रिका जगति बज्रलेपघटिता इव निश्चला (जावा )

व्याख्या

 यद्यस्मात्कारणादूजिताः श्रेष्ठा गुणा दयादाक्षिण्यादयो यस्य स तेन प्रशस्य- गुणेन त्वया निजं स्वकीयं राज्यमग्रजे ज्येष्ठभ्रातरि सोमदेवे तुणवत्रुणेन तुल्यं लोभरहितमित्यर्थः । अपितं निवेदितं तेन कारणेन ते तव कीर्तिरेव चन्द्रिका कीर्तिज्योत्स्ना यत्रलेपेन कुलिशलेपेन चिरकालस्थायिना लेपद्रव्येण निश्चला sअचला स्थिरेत्यर्थः । जाता ।

भाषा

 चूंकि श्रेष्ठ गुणों से युक्त तुमने अपना राज पाट तृणवत् समझ कर अपने बडे भाई सोमदेव को दे दिया इससे तुम्हारी कीर्ति रूपी चादनी वआलेप के समान अचल हो गई ।