पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३७ )

भाषा

 सामना होने के अनन्तर विक्रमाङ्कदेव ने, वीरराजेन्द्र चोल के हयं जनित वरा से या आदर से प्रसन्न होकर, आनन्द से अपने पाओ पर पड कर प्रणाम करने का उत्साह दिखाने वाले द्रविड राजा को वैसा करने से रोका ।

किं करोषि वयसाधिकेन मे क्षिष्यतां शिरसि पादपल्लवः ।
अद्यजातमपि मूर्ध्नि धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥

अन्वयः

 अधिकेन पयसा किं करोषि, मे शिरसि पादपल्लवः क्षिप्यताम् । किं वयोधिकैः अद्यजातम् अपि अमलं रत्नं मूर्ध्नि न धार्यते ।

व्यख्या

अधिवेन त्वदपेक्षयाऽधिकेन वयसाऽयस्यया वर्धक्यविचारेणेत्यर्त्ष्, । किं करोषि कथ निषेधसि । मे मन शिरसि मूर्ध्नि पादश्चरण एव पल्लवहः कोमल पत्रं चरणपल्लवः क्षिप्यताम् निधीयताम् । किं कथ वयसाऽवस्थयाधिकाः थेष्ठास्तैर्वयोवृद्दैरद्यजातमद्यैवोत्पर्ष शाणादिना सज्जीकृत नवीनमित्यर्थं । अप्यमल निर्मलं रत्न मणिमूर्ध्नि सिरसि न धर्यते नोह्यते, अपि तु धर्यत एव । दृष्टान्तालङ्कारः ।

भाषा

 मे अवस्था मे बडा हू ऐसा विचार कर क्यो मुझे चरण पर पहने से रोक्ते हो । मेरे मस्तक पर अपना चरणपल्लव वयो अर्थात् मुझे चरण पर् पदपर प्रणाम करने दो । क्या वयोवृद्ध आज हो प्राप्त अर्थात् नवीन निर्मल मणि गो अपने मस्तक पर नही धारण करते अर्थात् वरते ही हैं ।

इत्युदीरितमता निरन्तरं तेन हर्षजलपूर्णचक्षुषा।
कुन्तलेन्दुरगमन्मुदं परां द्राविडक्षितिपमालिलिङ्ग च

अन्यथा

 इति उदीरितवता निरन्तरं हर्षजलपूर्णचक्षुषा तेन सुन्वतेन्दुर परां शुदम् अगमत् द्राविडक्षितिपम आलिलिङ्ग श्च् २२