पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३३९ )

भाषा

 परस्पर आलिङ्गन के पश्चात् आधे सिहासन पर बैठाने की तृषा से पूर्ण मनोरथ चोलराज वीरराजेन्द्र ने सभा में अपने दाँतो के प्रकाश से अन्य राजाओ के मुकुटमणियो के प्रकाश को निस्तेज करते हुए, कुन्तलेश्वर विक्रमाङ्कदेव से कहा |

अङ्गनानि चन्दनरसादपि शतलानि
                चन्द्रातपं चमति प्राहुरयं यशोभिः ।
चालुक्यगोत्रतिलक क्व वसत्यसौ ते
                दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥८६॥

अन्वयः

 अङ्गानि चन्दनरसाः अपि शीतलानि (सन्ति) । अयं बाहुः यशोभिः चन्द्रातपं वमति । चालुक्यगोत्रतिलक ! ते दुर्वृत्तभूपपरिताप- गुरुः असौ प्रतापः क्व वसति ।

व्याख्या

 अङ्गानि ते शरीरावयवाश्चन्दनस्य श्रीखण्डस्य रसौ द्रवस्तस्मादपि शीतलानि शीतानि सन्ति । अयं प्रसिद्धो बाहुर्भुजो यशोभि कीर्तिभिश्चन्द्र स्यन्दोरातयं ज्योत्स्ना चन्द्रकिरणसमानशीतकान्तिं वमति प्रकटयति । हे चालुक्यगोत्रतिलक ! हे चालुक्यवशविभूषण 1 ते तय दुर्वृताना दुश्चरित्राणां भूपानां राज्ञा परितापस्य सतापस्य गुरुराचार्यो भहीयांश्चाऽतिशयसताप कारीत्यर्थ । अथवा परितापेन गुरू प्रबल प्रतापः । ‘स प्रभावः प्रतापञ्च यत्तेजः कोशदण्डजस्' इत्यमर । क्व कुत्र वसति । तयाऽऽलिङ्गनेन तवाऽव ययेषु सर्वत्र शैत्यमेवाऽनुभूतम् । तव शत्रुदाहकर तेजास्तव शरीरे कुत्र वसतीति तु न ज्ञायते इति भाव । अत्रैवविषशीतलाङ्गातादृशप्रतापोदयो विस्मयायह इति विषमालङ्कारः।

भाषा

 हे चालुक्य कुलभूषण तुम्हारे शरीर के विभिन्न अवयव, चन्दन के रस से भी शीतल है । तुम्हारी भुजा (श्वेत) कीर्तियो के कारण से चांदनी के