पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४० )


ऐसी ठंडी कान्ति फैलाती है । तुम्हारा दुश्चरित राजाओं को विशेष तपाने याला यह प्रताप तुम्हारे शरीर में कहाँ रहता है ?

    धैर्यस्य धाम निधिरद्भुतचेष्टितानां
               दृष्टान्तभूरनवधेः करुणारसस्य ।
    त्वं वेधसा विरचितः सकलादिराज-
               निर्माणसारपरमाणुसमुचयेन ॥८७

अन्वयः

वेधसा सकलादिराजनिर्माणसारपरमाणुसमुच्चयेन त्वं धैर्यस्य घाम , अद्भुतचेष्टितानां निधिः अनवधेः करुणारसस्य दृष्टान्तभूः विरचितः ।

व्याख्या

 वेघसा ब्रह्मणः सकलास्समस्ता आदिराजानो मन्धातृदिलीपप्रभृतय आदि नृपतयस्तेषां निर्माणस्य रचनायाः सारभूताः श्रेष्ठांशा ये परमाणवस्सूक्ष्मतम भागास्तेषां समुच्चयेन समूहेन सर्वादिमान्धातृप्रभृतिनृपरचनासारांशरूपसूक्ष्मतम , भागकदम्बेन त्वं भवान् धैर्यस्य गम्भीर्यय धाम कुलगृहमद्भूतान्याश्चर्योत्पा दकानि चेष्टितानि व्यापारस्तेषां निधिराकरोऽनवधेनिर्मर्यादस्य करुणरसस्य दयार्द्रभावस्य दृष्टान्तभूर्दृष्टान्तभूमिरुदाहरणमित्यर्थः । विरचितो निर्मितः । अत्र राज्ञि धामनिध्यादेरभेदारोपान्मालारूपकालङ्कारः ।

भाषा

 ब्रह्मा ने समग्र प्राचीन मान्धाता दिलीप आदि राजाओं को बनाने के सारभूत परमाणुओं के समूह से गाम्भीर्यं के घर, आश्चर्यजनकार्यों का खजाना और असीम दयार्द्रभाव के उदाहरण स्वरूप, आप की रचना की।

कन्या विभूषणमियं भुवनत्रयस्य
            सिंहासनं विपुलमेतदयं ममात्मा ।
व्यस्तं समस्तमथवा तदिदं गृहाण
            पुण्यैर्मम प्रणयमेतु यशःपताका ॥८८॥