पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४६ )

अन्वयः

 असौ गमनात् किम् इति न निवारितः सुजनशिखामणिः किम् पुनः चक्षुषोः परिचयम् एष्यति इति कुमाः किमपि चिरं परिचिन्तयाञ्चकार ।


व्याख्या

 असो द्रघिउनरपतिर्गमनात्स्वनगरप्रयागात् किमिति न कुतो न निवारितः प्रतिषिद्धः सुजनानां सज्जनानां शिखामणिश्शिरोरत्न श्रेष्ठ इत्यर्थः । द्रविडा धिराजः किमिति प्रश्ने पुनः भूयश्चक्षुर्नयनयोः परिचयं गोचरत्वमेष्यति समग- मिष्यतौतीत्थं प्रकारेण कुमारो विक्रमाङ्कदेवः किमपि विचित्रमवर्णनीयं चिरं बहुकाल परिचिन्तयावकार विचारं कृतवान् ।

भाषा

 मैने द्रविडराजा को अपने घर जाने से क्यो नही रोका ? क्या वह सज्जन शिरोमणि फिर कभी दृष्टि-गोचर होगा ? वह राजकुमार विक्रमाङ्कदेव ऐसी २ चिरकाल तक चिन्ता किया करता था ।}}

द्रविडनृपतिपुत्रिकां चकार त्रिभुवनदुर्लभसम्पदास्पदं सः ।
अणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥

अन्वयः

 सः द्रविडनृपतिपुत्रिकं त्रिभुवनदुर्लोभसम्पदास्पदं चकार । प्रणयिषु शुभचेतसां प्रसादः सन्ततिम् अपि अनुप्रहीतुं प्रसरति ।

व्याख्या

 रा विक्रमाङ्कदेवो द्रविडनृपतेश्चलाधीश्वरस्य पुत्रिकामात्मजां त्रिभुवनस्य त्रैलोक्थस्य दुर्लभा दुष्प्राप्य सा सम्पत्सम्पतिस्तस्या आस्पदं स्थानं वर निष्पादितवान् । विक्रमाङ्कदेवस्तत्कन्यायं प्रभूतसम्पत्त ददावित्यर्यः। भविषु स्नेहाद्विननेषु शुभं कल्याणकरि चेतश्चित्तं ये ते तेषां महोपकारिणां महानानां प्रसादः प्रसन्नता ‘प्रसादस्तु प्रसभत' इत्यमरः । सन्तत सन्तानमपि फम्यापुर्वानपीत्यर्थः । अनुप्रहीतुं कृपां प्रदर्शयितुं प्रसरति प्रवर्तते । द्रविडराजः प्रेम्णा तमुत्रीमप्यनुगण्हाति स्मेति भावः । पूर्वार्धस्योतरापेन समपैनादर्थान्तः रन्यसां ।