पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३५० )


समजनि कलमेखलाकलाप-ध्वनिजयडिण्डिमसद्धपुष्पचापम् । अथ चटुलकटाक्षवाणव-प्रगुणममुष्य पुरः पुरन्ध्रिचक्रम् ॥११॥

अन्वय

 अथ अमुष्य पुरः पुरन्भिचक्कं कलमेखलाकलापध्वनिजयडिण्डिम- सतपुष्पचापं चटुलकटाक्षयाण्यप्रगुणं समजनि ।

व्याख्या

 अथ काञ्चीपुरीसमागमानन्तरममुष्य विक्रमाङ्कदेवस्य पुरोऽग्रे पुरन्ध्रीणा साध्वीना ललनाना ‘पुरन्ध्री'सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । चक्र समूह मेखलाना काञ्चीना कलापस्समूहस्तस्य ध्वनिस्स्वन इति मेखलकलाप- ध्वनिः कलो मधुरो यो मेखलाकलापध्वनिः स एव जयडिण्डिमो विजयसूचक वाद्यविशेषशब्दस्तेन सज्जस्सुसज्जितः पुष्पचापः कुसुमायुघः कामो येन तत्, चटुलाश्चञ्चलाः टाक्षा एय बाणाश्शरास्तेषा वयं युष्टिस्तेन प्रगुणं प्रकृष्टगुण युषतं समजस्यभूत् । तत्र नगरेण काञ्चशब्देन कटाक्षवीक्षणेन च कम साम्राज्यमिव प्रदशतमिति भावः ।

भाषा

विक्रमाङ्कदेब के काञ्चीनगरी में पहुँचने पर इसके सामने बहाँ की नागरिक ललनाएँ मानो सुन्दर कऱघमनियो के शब्द रूप जयध्वनि के नगाडे के शब्द रो कामदेव को उत्साहित करने वाली तथा चल्बल कटाक्ष रूपी बाणो को वृष्टि करने वाली, हो गई ।

अन्वय


अधरहसितकिंशुका शुक्राय क्रथुकदलं वदनस्थमर्पयन्ती । क्षितिपतितनयेऽत्र कापि नेत्र-प्रणयिनि चुम्यनचातुरीमुवाच ॥१२॥

अधरहसितकिंशुका का अपि वनस्थं क्तमुध्दलं शुकाय अर्पयन्ती (सती) नेत्रप्रणियिनि अत्र क्षितिपतितनये चुम्वनचातुरीम्

व्याख्या

भधरेण अधरोष्ठेन रक्तवर्णीयात् हसतः अधरोष्ठतः किंशुको रक्तवर्णापला शपुष्पं यया स स्वरक्तवर्णाधरेणाधीकृतरक्तवर्णकका रक्तवर्णाधरोष्ठेति