पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६१ )


अन्वयः

 कुटिलमतिः असौ पराभवप्रगल्भम् अमुम् एव पुनः विशङ्कमानः (सन्) पृष्ठकोपहेतोः अस्य प्रकृतिविरोधिनं सोमदेयं प्रगुणम् अकृत ।

उयघ्या

 कुटिला कुटिलनीतियुक्ता मतिर्बुद्धि बुद्धिर्मंनीषा धिषणा धी प्रज्ञा शेमुषी मति' इत्यमरः । यस्य स कुटिलमतिरसौ वेङ्गिनामो राजिग पराभवे शत्रूणा पराजयकरणे प्रगल्भं निष्णातमम् विक्रमाङ्कदेवमेव पुन शश्वद्विशङ्कमान आतङ्कहेतु मन्यमान सन पृष्ठेन पृष्ठभागेन कोप आक्रमणमेव हेतु कारणं तस्माद्विक्रमाङ्कदेवस्य पृष्ठभागादाक्रमणायै छलेन विक्रमाङ्कदेवं विजेतुमित्यर्थं । अस्य विक्रमाङ्कदेवस्य प्रकृत्या स्वभावेनैव विरोधिन प्रतिकूल सोमदेव विक्रमाङ्क देवज्येष्ठभ्रातर प्रगुण समुद्यतमकृत कृतवान् ।

भाषा

 कुटिलनीति में कुशल राजिग वेङ्गिनाथ राजेंद्र चोल ने, शत्रुओं को परास्त करने में कुशल विक्रमाङ्कदेव को फिर से कार्य में आने की आशका से, चिक्रमाङ्कदेव के स्वाभविक विरोधी उसके बडे भाई सोमदेव को, विक्रमाङ्कदेव पर पीछे से आक्रमण करने के लिये तैयार कर लिया ।

सुभटशतनिशातखङ्गधारापिहरणसत्रणपादपद्येव । ।
अपि नयनिषुषेषु न भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८

अन्घीयः

 श्रीः सुभटशतनिशातखङ्गथाराविइएसभ्णपादपद्धवा इव नयनिपुणेपु अपि भरेण पदं न क्षिपति प्रमदिषु किमुत ।

 श्री राज्यल”म सु भटना भुपघन शतं सुभटशत तस्य निशातास्तया झती करबलान थारा अग्रण तासु विहरणेन सविलाससंचरणेन सव सक्षतौ पादपल्ल्य घरपकिसलये यस्य स इव नये नौते निपुणा प्रगल्भास्तेष नीतिप्रगल्भेष्वपि भरेण नरोरग्रेण मस्त्येन सर्वतोभावेनेपर्यं । पद धारण न क्षिपति न निदति । सक्षतपादपल्लवस्य व्यषभपात् । वश्यसे श्च लोके