पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६२ )

सव्रणचरणा भूमौ शरीरस्य सम्पूर्णभारेण सुतरां पदं म निदधत इति । प्रमादिषु प्रदप्रमासक्तेष्वनवहितेषु जनेषु तु सुखेन पदनिक्षेपणं किमुत वक्तव्यम् । अर्थात् प्रमादिषु नीतिरहितेषु तु लक्ष्म्याः प्रेमप्रवणत्वमत्यन्तमसम्भाव्यमितिभावः । अत्र पादपल्लवे खङ्गधारा-विरहण-जन्यव्रण-सहितत्वस्पोत्कटंककोटिकसंभावना- दुत्प्रेक्षालङ्कारः ।

भाषा


 सैकडो योद्धाओं की तीखी खङ्गधाराओं पर घूमने से मानो जिसके चरणों में घाव हो गए है ऐसी लक्ष्मी, नीति युक्त कार्य करने वाले राजाओं के पास भी शरीर का पूर्ण बोझा देकर अर्थात् सर्वतो भावेन अपना पद नही रखती अर्थात् स्थान ग्रहण नही करती । अनीति युक्त कार्य करने वाले प्रमादियो के पास लक्ष्मी के निवास के सम्बन्ध में कहना ही क्या हैं । अर्थात् प्रमादियो के पास तो लक्ष्मी आ ही नहीं सकती । जिसके पावों में घाव रहता है वह स्वभाव से ही अपने चुटीले पाव पर शरीर का कुल बोझा देकर कभी नही चलता है । जख्मी पाँव वाली लक्ष्मी इसी से नोति निपुण के पास भो अपने पाब पर शरीर का पूरा बोझ देकर नहीं रहती अर्थात् सर्वतो भावेन नहीं रहती।

अवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् ।
झटिति विघटते यया नृपश्रीस्तटगिरिसंघाटितेव नौः पयोधेः ॥२३॥

अन्वयः

 कुपार्थिवानां सुकृतविपर्ययतः कुतः अपि तादृक् मतिः अवतरति यया नृपश्रीः पयोधेः तर्टागरिसंघटिता नौः इव झटिति विघदते।

व्याख्या

 कुपार्थिवानां निन्द्यचरिताणां नृपाणां सुकृतस्य पुण्यकर्मणो विपर्ययो दुष्कृतं तस्मात्पापरदित्यर्थः । कुतोऽपि कस्मादपि वनोऽविषयात् तादृक् तादृशी विचित्रा मतिर्बुद्धिरवतरति संजायते यया दुर्बुद्धधा नृपश्री राजलक्ष्मीः पयोधेः समुद्रस्य तटे तीरे गिरिः पर्वतस्तेन संघटिता संघट्टमासादिता नौरिय नौकेव झटिति द्राग् विघटते विपन्ना भवति समुद्रे मज्जति इति भावः