पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३६७ )


मनसि निहितं स्यापितं चरणं यया सा निहितपदैव राज्ञां मनसि तस्या विचार मात्रेणैवेति भावः । कलङ्कं पङ्कचिह्नं ‘कलङ्काङ्कौ लाच्छनञ्च चिह्न लक्ष्म च लक्षणम्' इत्यमरः । पक्षे चरित्रे लाच्छनमातनौति विस्तारयति । यया कस्याश्चिदधूलिधूसरितपदायाः स्त्रियः पादस्य संयोगेन तत्स्थानं मलिनं भवति तथैव राजलक्ष्म्याः मनसि विचारमात्रेणैव दुष्टानां राज्ञां हृदयं कलुषितं भवति किं पुनस्तत्लाभादिति भावः । अथवा शौर्यैकप्राप्प्रया रामलधम्या स्त्रीणनुप- मनसि तस्याः संप्राप्तिवचरमात्रेणैव तेषां हृदयं कलङ्कितं भवतीति भावः । अयवा दुराचारिणीसम्बन्धान्रुपा अपि दुर्यशसो भवतीति भावः ।

भाषा

 खून के कीचड शो भूरे संग्रम रूपी विषम मार्गो पर घूमने में आसक्त, असन्तुष्ट राजलक्षमी या अभिसारिका रूपी दुराचारिंणी राजलक्ष्मी दुष्ट राजाओं के हृदय में पैर रखते ही उसको कलङ्कित कर देती है । अर्थात् शौयैमात्र से प्राप्त हो सकने वाली राजलक्ष्मी, स्त्रैण राजाओं के उसको प्राप्त करने की हार्दिक इच्छा हो से उनके हृदयौ को कलुषित कर देती है । अथवा दुराचारिणौ अभिसारिका रूपी राजलक्ष्मी के विचार से ही दुष्ट राजा कलङ्कित हो जाते है ।

गुणिनमनुणिनं वितर्कयन्ती स्वजनममित्रमनात्पमात्पवर्गम्।
वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥

अन्व्य

  इयं लक्ष्मी: उपसर्पणमात्रकेण गुणिनम् अणुर्णिनं स्वजनम् अमित्रम आप्तवर्गम् अनाप्तं वितर्कयन्ती (सती) नृपाणां मतिविप्लवं वितरति ।

व्याख्या

 इयमेषा लक्ष्मी राज्यश्री उपसर्पणमेव समीपगमनमेवेत्युपसर्पणमत्रमुप सर्पणमात्रमेवोपसर्पणभावक तेन सामीप्यप्राप्त्वैव गुणिनं गुणवन्तं पूरूषगुणिनं गुणशून्यं स्वजनमात्मौयजनं मित्रमित्यर्थः । अमित्रं शत्रुमाप्तवर्गमाप्तानां विश्वारापात्राणां वर्ग समूहमनाप्त सन्देहस्यानं बितर्कपन्तीविचिन्तयन्तो (प्रयोज कार्यै णिच्) नृपाणां राज्ञां मप्तिविप्लवं बुद्धिविभ्रमं वितरति प्रपच्छति । राजलक्ष्मौसंसर्गादेव नृपाणं मतिविभ्रमौ भवतीति भावः ।