पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २७९ )


रयात्रश्च सप्तैते कुलपर्वता'। मुखैरूर्ध्वभागैर्विगलिता स्रवन्ती धातुतरङ्गिणी रकादिपातुनदी तस्या मिषेण व्याजेनाऽजस्र निरन्तरमस्र रुधिर 'रूधिरे- लोहितास्ररक्तक्षतशोणितम्' इत्यमर । मुमुचुरिव सतत्यजुरिव वममु वेत्यर्थः । गजसघट्टनाताडिता कुलपर्वता उपरिष्टात्पतङ्गैरिकादिरक्त तुनदमिषेम मुखैरस्त्रं निरन्तर बवमुरेिवेति भावः । 'अत्रोत्प्रेक्षालङ्कारः।

भाषा

 अङ्कुश की परवाह न कर वेग से दौडने वाले इन हाथियो से, तट भाग में इकर खाए हुए, अत चुटीले महेन्द्रादि कुलपर्वत, ऊपर से बहने वाली एवTल रग की गेरू आदि धातुओ की नदी के बहाने से मानो मुख से लगातार न की क्रय कर रहे थे ।

निजदशनयुगैकबद्धवासां श्रियमिव कर्तुमुपोढकौतुका ये।
स्मरणशरणपङ्कजानि चक्रुः सततममर्षपुरःसराः सरांसि ॥४॥

अन्यय:

 श्रियं निजदृशनयुगैकबद्धवासां कर्तुम् इव उपोढकौतुकाः अमर्षपुरस्सराः ये सरसि सततं स्मरणशरणपङ्कजानि चक्रुः ।

व्याख्या

 श्रिय लक्ष्मीं निज स्वीय यद्दशनयोर्दन्तयोर्युग युगलमेवैक केवल तस्मिन् बद्धो दृढतया कृतो वास सस्थितिर्यया सा ता कर्तुमिव विधातुनिवोपोढ सजातं कौतुक कुतूहल येषा ते कौतुहल कौतुकञ्च कुतुकञ्च कुत्तूहलम्' इत्यमरः । अमर्षे क्रोध पुरस्सरो मुख्यो येषा ते ये सोमदेवनृपस्य गजा सरासि तडागान् सतत निरन्तर स्मरण स्मृतिरेव शरण रक्षास्थान येषा तानि स्मृतिशरणानि स्मृतिगोचराणि न तु लोके प्रत्यक्षविषयाणि पङ्कजानि कमलानि येषु तानि स्मृतिगोचरकमलानि पद्मरहितानीत्यर्थ ! चक्रुवदधु । हस्तिनां दन्तेषु श्रिय स्थानं प्रसिद्धम् । तदुत्पत्तिमुत्प्रेक्षते कवि । यत्सरोवरगतलक्ष्मी-निवास स्थानकमलसमूहविनाशेन स्वदन्तेषु स्थिर लक्ष्मीनिवासस्थान ते चक्रुरिति भाव ।

भाषा

 मानो लक्ष्मी को केवल अपने दोनो दातो की ही निवासिनी बनाने के ध्येय से अत्यन्त उत्सुक तथा क्रोध से भरे सोमदेव के हाथियों ने तलावों को स्मृतिमात्र