पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७२ )


में आने योग्य कमल वाले बनादिया अर्थात् लक्ष्मी के निवास स्थान कमलो को नष्ट कर दिया जिससे उनके दातो में ही लक्ष्मी वास करे ।

श्रवणमधुरविस्फुरदध्वनीनां व्यधुरुपकारधियेव षट्पदानाम् ।
मदसलिलमुदारसौरभं ये विटपिविधूननपातिभिः प्रसूनैः ॥४३॥

अन्वय:

 ये श्रवणमधुरविस्फुरदध्वनीनां षट्पदानाम् उपकारधिया इव विटपिविधूननतपातिभिः प्रसूनैः मदसलिलम् उदारसौरभं व्यधुः ।

व्याख्या

 ये सोमदेवगजा श्रवणयो. कर्णयोर्मधुर सुश्राव्यः कोमल इत्यर्थः । विस्फुर- द्विलसद् ध्वनि शब्दो येषा ते तेषा श्रवणमधुरविलसच्छदाना षट्पदाना भ्रमराणा ‘षटपदभ्रमरालय' इत्यमर t उपकारधिया हितसम्पादनबुद्धयैव विटपिना वृक्षाणा विधूननेनाऽऽन्दोलनेन पातिभिरघ पतनशीलं प्रसूनं पुष्पैर्मद सलिलं मदजलमुदारोऽधिक सौरभ सुगन्धो यस्मिंनतद्वपधु सचक्रु । कर्णमधुर शब्देनोपकृता गजा स्वमद पुष्परसेनाधिक सुस्वादु विधाय भ्रमरान् प्रत्युप कुर्वन्ति स्मेति कविरुत्प्रेक्षते । गज-भ्रमरयो परस्परमादानप्रदानाभ्यां परिवृत्तिर्नामालङ्कार ।

भाषा

 इन रामदेव के हथियो ने कान में आनन्द देने वाली गुजार करने वाले भौंरो पर मानो उपचार करने की बुद्धि से वृक्षो को झकझोरने से गिरे हुए फूलो से अपने मद जल को अधिक सुगन्धित बना दिया । अर्थात् भ्रमरो के शब्द द्वारा आनन्द देने से उपकृत होकर उनके लिये अपने मद जल को फूलो से अधिक सुगन्धित बनाकर उनका प्रत्युपकार किया ।

निजतनुभरगौरवाद्गलन्तीं क्षितिमिव ये दधति स्म शैलतुङ्गाः ।
मदमुकुलितलोचनाश्चलन्तः किमपि करैः सविलासमुन्नमद्भिः ॥४४॥

अन्वय:

 शेलतुङ्गाः मदमुकुलितलोचनाः सविलासं चलन्तः ये उन्नमद्भिः करैः निजतनुभरगौरवात् गलन्तीं क्षितिं किमपि दधति स्म इव ।