पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८१

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७३ )


व्याख्या

 शैलवपर्वतवतुङ्गा उन्नता पवंतयद्वशालञ्चशरीरा मवेन दानेन मुकुलितानि मैमीलितनि लोचनानि नयनानि येषां ते सविलासं सलीलं चलन्तो मन्वविक्षेप कुर्वन्तो ये सोमदेवगजा उनमद्ध्वं क्रियमाणैः करैः शुण्डादण्ड्रलिंजाः स्वकीया- ततघो देहास्तेषां भरस्य भारस्य गौरवात् स्थूलत्वेन गुत्वादुगालन्तमघो विशन्त क्षितिं भूम किमपि किञ्चिदपि दर्शति स्मेवोपरि गृद्धत स्मेव ।

भाषा

 पवंत के ऐसे ऊँचे, मद से अधखुली आखवाले व मस्ती से घूम घूम कर घोरै थोरै चलने वाले समदेव के हो।यी, अपने शरीर के बोझ से नवे पेंसने थाली पृथ्वी को भान अपन एंड ऊपर उठा कर कुछ उभार रहे थे ।

रणजलधिविलोडनश्रचण्डा गिरय इव द्देिश्वरास्तदीयाः ।
दधुरतिमहतीमतीतसंख्षाः श्रियमधिरोहितयोधमएडलास्ते ॥|४५॥

अन्वय:

 अतीतसंख्याः अधिरोहितयोधमण्डलाः रण्जलधिविलोडनप्रचण्डा गिरयः इव ते तदीयाः द्विरदैश्वशः अतिमहतीं श्रियं दधुः।

व्याख्या

 अतीतसंख्याः संस्थामतित्रस्य वर्तन्त इत्यतोतसंख्या गणना रहिता अघि ' हितानि स्वपृष्ठोपरि स्फक्तािनि योजना सुभटानां मण्डलाकि समूह यैस्ते रणो युद्धमेव जलधिस्समुद्रस्तस्य विलोडनेऽवशाहने मन्थने प्रचण्डा निष्णाता गिरय इव पर्वता इव विशाला इत्यर्थः । ते प्रसिद्धास्तस्य सोमदेवस्येमे इति तदया द्वारदेश्वर गजेन्द्र ‘दती दन्तबलो हस्ती द्वरदोऽनेकपो द्विपःइत्यमरः । अतिमहतोमरपब्रिक (भयं शोभां दद्युः धारयमाणु । गिरिपक्षेऽअसंख्याका योधमण्डलम् , . जलघु रण ३ ध तद्विलोडने मन्दराचलवंतप्रचण्डा गिरय इवेति दिक् ।

भाषा

 असख्य, योधाओ को अपनी पीठ पर धारण करने वाले पक्ष में अपने शिखरों पर रखने वाले, रणरूपी समुद्र को मन्थन देने में प्रवीण, पक्ष में समृद्ध कोर