पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३७५ )


अन्वयः

 व्यञ्जनचटुलचालधिप्रपञ्चप्रचुरसमीरपुञ्जसध्ययतं मरुत् येषां त्वरित गमनलङ्गितः अपि अयिभाव्यतया न लज्जते स्म ।

व्याख्या

 व्यजनानि तालवृतानीव चटुलश्चपला वालधयः पुच्छष्टनाः पुJोऽस्त्री लूमपूले याहस्तश्च वरल:ि ' इत्यमरः १ तेषरं पञ्चर विस्तारास्तेभ्पः प्रचुरा यह्वलाः समीरण यापययस्तेषां पुञ्जस्य समूहस्य मध्ये वर्तत इति व्यञ्जनचटुलवालधिम्रपञ्चप्रचुर-समोरगपुञ्जमध्यवर्ती मर्दायुयष• भवानीं त्वरितगमनेन शन्नगतिविशेषेण लषतोऽप्रतिकान्तोऽप्यविभाव्य तयऽलक्ष्यतया न लज्जते स्म न प्रपते स्म । मरुद्गतिस्तु प्रसिद्धेव । परमश्थान गतिस्तस्मादधिकेति लज्जास्थानम् । किन्तु मरुतो व्पजनचटुल• पश्लेषिप्रपचप्रचुरसमग्रणषुज्जह्वःविभास्यतप को मां पश्यतीति भावेन लज्जा । सनातेति भावः । अत्रोनेक्षालङ्कारः ।

भाषा

 ताड के पखो के समान चचल पूछो के हिलने से उत्पन्न अधिक हवाओ केसमूह के मध्य में विद्यमान पवन, घोडो से तीव्रगति में पराजित होने पर भी अदृश्य होने से जित त हुआ । अर्थात् पोड से गृति में इ दिये जाने पर भी अन्य वायुओ के मध्य में रहने से मुसे कौन पहचान सके इस भवन से मरुत् लजित न हुआ ।

अतिफलननिभात्सहस्रमासा मणिमयपल्ययनप्रतिष्ठितेन }
निजरथबहनथेमथिता ये स्वयमधिरुह्य परीक्षिता इवासन् ॥४८॥

अन्वयः

 येतिफलननिभTIQनधषधषभध्न सहमासाधिपाद नार्थम् अथिताः (सन्) स्वयम् अधिरुढ परीक्षिताः इव आसन् ।

व्याख्या

 पेऽश्वाः प्रतिफलनस्य प्रतिबिम्बस्व निभात् यत् तिभ यजसदृक्षयो:’ इति कोशः । मणन विकार इति मणिमय तादृश पल्पयन पर्याणं काति