पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

(३७६)


भाषायाम् ) तस्मिन् प्रतिष्ठितेन समुपविष्टेन मणिमयपल्यग्रतप्रतिबिम्वितेनेत्यर्थः । । सहस्र भास मयूथो यस्य तेन सहस्रभानुना सूर्येण तेषामश्वानां सर्वश्रेष्ठत्वा निजबहनायै स्ववाहनकल्पनार्यमषिता अपेक्षिताः सन्तः स्वयं साक्षात्स्वयमेव तानधिरुह्याऽश्वोपरि समुपविश्य परीक्षितास्तीव्रतमा गतिरस्ति न येति निरीक्षिता इवाऽऽसन् । सूर्याश्वतोऽपि तेषामश्वानां श्रेष्ठवमिति भावः । सापहचौरप्रेक्षालङ्काः । भाषा

भाषा

 इन घोडो की रत्न जडित वाठियो पर सूर्य के प्रतिबिम्ब पडने के मिष से (अपने घोडो से अच्छे समझ) सूर्य द्वारा अपना वाहन बनाने के लिये मार्गे हुए इन घोड पर मानो स्वय सूर्य ने सवारी कर उनकी परीक्षा की हो ।

जवसमुचिनानुरूपा किमिति कृता पृथुला न नाथ पृथ्वी ।
नभसि खुट्टैरिति स्फुरद्भिर्विधिमिव ये स्म सङ्कः प्रतिक्षिपन्ति ४६।

अन्वय:

 (हे) नाथ ! पृथ्वी जबसमुचितधावनानुरूपा पृथुला किमिति न क्रुता इति नभसि स्फुरद्भिः खुरपुटैः ये विधिं मुहुः प्रतिक्षिपन्ति स्म इव ।

व्याख्या

हे नाथ ! हे स्वामिन् ब्रह्मन् । पूर्व मेदिन जवस्य वेगस्य सचितं योग्यं धावनं तीव्रगमन तस्याऽतुरूपाऽनुकूल पृथुला विस्तृत महतीस्पर्थः 'विशङ्कटे पुयुगूह द्विशालं पृथुलं महत्' इत्यमरः । किमिति कस्म वेतनं कृता न विहिता । इति हेतौीदृशमनौचित्यं मनसि परिज्ञाय नभसि व्योम्नि स्फुरद्भिरितस्ततः समुच्छलद्भिः खुरपुटैः शफसषुटैः येऽश्वा विथ ग्रह्माणं मुहुर्भूयः प्रतितिपति स्मैब समुपालभन्ते स्मेव । खे खुरपुटस्फुरणे ग्रह्ण उपालभस्याहार्थसंभावना- दुरप्रेक्षालः ।

भाषा

 हे ब्रह्मा जी । आपने इस पृथ्वी को वेग के अनुसार दौड लगाने योग्य विस्तृत वयो नही बनाया । इसीलिए भानो वे घोडे आकाश में ऊपर दिखाई देने वाले अपने खुरपुटो से ब्रह्मा को उलाहना दे रहे थे या ब्रह्मा की लिहाड़ी ले रहे थे ।