पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ) ३७८ सोमदेवसैन्याना असित कृष्ण विलसित चेष्टितं स्वरूप वा यस्य स तेन श्याम वर्णेन निर्मलेन विशदेनाऽसपय खङ्गा एव लतिका लतास्तासा निवहेन समूहेन हेतुना नवो नवीतो य इन्द्रनलो मरकतमणिस्तस्य दूतीना द्रवीभूतपदार्थाना शतानि तेषा निर्झरान वारिप्रवाहो ‘वारिप्रवाहो निर्झरो झर' इत्यमरः । धारयतीति नवेन्द्रनीलद्रुतिशतनिर्झरधारिणीव नवीनमरकतमणिद्रवीभूतपदार्थ- शतप्रवाहधारिणीव रेजे शुशुभे । खङ्गलतानिवहे कृष्णत्वसाम्यादिन्द्रनीलद्रव- शतनिर्झरत्वस्य सम्भावना।दुत्प्रेक्षालङ्कारः । भाषा आकाशरूपी पर्वत का प्रान्तभाग, सोमदेव की सेना के कृष्णवर्णं निर्मल तलवार रूपी लताओं के समूह से मानो नये मरकत मणी (पने) के पानी के सैकडो झरनों को धारण करता हुआ शोभित होता था । क्व नु न विलसति स्म कुन्तमाला कलितशिखण्डिशिखण्डमण्डनश्रीः। क्षणमविरहिता विपक्षसेना-भटशिरसामिव मण्डलैस्तदीया ॥५२॥ | अन्वयः कलितशिखण्डिशिखण्डमण्डनश्रीः तदीया कुन्तलमाला विपक्षसेना भटशिरसा मण्डलैः क्षणम् अविरहिता इव क्व नु न विलसति स्म । कलिता धारिता शिखण्डिना मयूराणा शिखण्ड पिच्छमेव मण्डन भूषण, तस्य श्री शोभा यया सा तदीया सोमदेवसैन्यसम्बन्धिनं कुन्तमाला प्रासपङ्क्ति ‘प्रासस्तु कुन्त' इत्यमर । विपक्षाणां शत्रूणा सेना सैन्य तास भटा योद्धारं स्तेषा शिरांसि मूर्धानस्तेषा मण्डलैस्समूहे क्षणमीषत्कालायाऽविरहितेव युक्तेव क्व नु कस्मिन्समराङ्गणप्रदेशों न विलसति स्म न प्रस्फुरति स्म । सर्वत्र विलसति स्मेति भाव । मयूरपिच्छशोभितास्तदीयसेनाकुन्ता क्षण शत्रुमस्तक- धारिण इव सर्वत्र दृश्यते स्मेत्यर्थं । मोरपख की सजावट से सजाया हुआ सोमदेव के भलो या समूह, थोडी देर के लिये, शत्रु की सेना के योद्धाओं के मस्तक समूह से युक्त होने के समान, कहाँ नहीं दिखाई देता था अर्थात् सर्वत्र दिखाई देता था ।