पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/३८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३८१ } अन्वयः विधिहतकेन अविनयरसपूरपूरिताभिः विरोधसारिणीभिः अहह एतत् अकीर्त्तिफलप्रदानसज़्ज महत् अनर्थबीजं विहितम् । विधिर्ब्रह्मैव भाग्यमेव वा हतको नीचस्तेन विधिहतकेन दुर्दैवेन 'दैव दिष्ट भागधेय भाग्यं स्त्री नियतिर्विधि' इत्यमर । अविनयो दुराचार एव रसो जल तस्य पूरेण प्रवाहेण पूरिता परिपूर्णारताभिर्दूराचारपूरपरिपूर्णाभिवरोधो वैरमेव सारिणी जलप्रणालिकाऽल्पनद्यो वा ताभिरहहेतिखेदे ! एतद्भ्रातृयुद्धमकीर्ति रयश एव फल परिणामस्तस्य प्रदाने समुत्पादने सज्ज समुद्यतमकीर्तिफलप्रदान समुद्यत महत् विशिष्टमनर्थस्यऽनुचितकार्यस्य बीज कारण विहित सम्पादितम् । अरे रे । दुर्भाग्य ने दुराचार रूपी जल की वाढ से भरे वैर रूपी माला (की सहायता) से, यह , अपयश रूपी फल को पैदा करने में सन्नद्ध, एक विशिष्ट अनुचित कार्य (रूपी वृक्ष) के बीजको बो दिया है। अर्थात् बडे दुख की बात है कि दुर्दैव से यह भाइयों का परस्पर युद्ध होकर जगत् में अपकीर्ति फैल जाएगी । इह निहतनयः समागतो यद् समममुना परिपन्थिनग्रजो मे । समरशिरसि सञ्चरन्पृथक्तेः कथमपरामृशता मया निवार्य; 4५७॥ अन्वयः यत् निहतनयः मे अग्रजः अमुना परिपन्थिना समं इह समागतः। ( तत्) समरशिरसि सञ्चरन् (अय) पृषत्केः अपरामृशता मया कथं निवार्यः । यद्यस्मात्कारणनिहतो न्याययुक्तधर्ममार्गात्परिच्युतो नयो राजनीतिर्यंस्य स परिभ्रष्टनीतिमार्गों में ममाग्रजो ज्येष्ठभ्राता सोमदेवोऽमुनाऽनेन परिपंथिना शत्रुणा 'अभियाति-पराराति प्रत्यर्थिपरिपन्थिन' इत्यमर ! द्रविडाघिपति राजगेन समं सह साक सत्रा समं सह' इत्यमरः । इहास्मिप्रदेशे संग्रामभूमौ